Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 464
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1304 // आचार्य आह- सूरादी जेण होंतिऽहोरत्ता, चंदस्स नियमा अहोरत्तद्धे गए गहणसंभवो, अण्णं च अहोरत्तं, एवं दुवालस, 4. चतुर्थसूरस्स पुण अहोरत्तादीए संदूसिएयरं अहोरत्तं परिहरिज्जइ एएसोलसत्ति गाथार्थः॥१३४३ ॥सादेवत्तिगयं, इयाणिं वुग्गहेत्ति मध्ययनम् प्रतिक्रमणं, दारं, तत्थ 4.6 अस्वानि०- वोग्गह दंडियमादी संखोभे दंडिए य कालगए। अणरायए य सभए जच्चिर निद्दोच्चऽहोरत्तं // 1344 // ध्यायअस्या एव व्याख्यानान्तरगाथा नियुक्तिः। नियुक्तिः नि०-सेणाहिवई भोइय मयहरपुंसित्थिमल्लजुद्धे य। लोट्टाइभंडणे वा गुज्झग उड्डाहमचियत्तं // 1345 // 1344-45 इमाण दोण्हविवक्खाणं-दंडियस्स वुग्गहो, आदिसहाओ सेणाहिवस्स, दोण्हं भोइयाणंदोण्हंमयहराणं दोण्हं पुरिसाणं दण्डिकादिदोण्हं इत्थियाणं दोण्हं मल्लाणं वा जुद्धं, पिट्ठायगलोट्टभंडणे वा, आदिसद्दाओ विसयप्पसिद्धासु भंसलासु / विग्रहाः प्रायो व्युद्गहे विधिः। व्यन्तरबहुलाः। तत्थ पमत्तं देवया छलेज्जा, उड्डाहो निढुक्खत्ति, जणो भणेज्जा- अम्हं आवइपत्ताणं इमे सज्झायं करेंति, अचियत्तं हवेज्जा, विसहसंखोहो परचक्कागमे, दंडिओ कालगओ भवति, अणरायए त्ति रण्णा कालगए निब्भएवि जाव अन्नो राया न ठविज्जड़, सभए त्ति जीवंतस्सवि रणो बोहिगेहिं समंतओ अभियं, जच्चिरं भयं तत्तियं कालं सज्झायं न करेंति, - सूर्यादीनि येनाहोरात्राणि भवन्ति, चन्द्रस्य नियमादहोरात्रेऽर्धे गते ग्रहणसंभवः अन्यच्चाहोरात्रमेवं द्वादश, सूर्यस्य पुनरहोरात्रादित्वात् संदूषितेतरे अहोरात्रे परिहियेते, एते षोडश / सादिव्यमिति गतम्, इदानीं व्युद्ह इति द्वारम, तत्र-0 अनयोर्द्वयोरपि व्याख्यानं- दण्डिकस्य व्युद्गहः, आदिशब्दात सेनाधिपतेः, द्वयोर्भोजिकयोर्द्वयोमहत्तर-18 योर्द्वयोः पुरुषयोर्द्वयोः स्त्रियोर्द्वयोर्मल्लयोर्वा युद्धम्, पृष्ठायतलोट्टभण्डने वा, आदिशब्दाद्विषयप्रसिद्धासु भंसलासु (कलहविशेषेषु)। तत्र प्रमत्तं देवता छलयेत् / उड्डाहो // 1304 // निर्दुःखा इति, जनो भणेत्- अस्मासु आपत्प्राप्तेषु इमे स्वाध्यायं कुर्वन्ति, अप्रीतिकं भवेत्, वृषभसंक्षोभः परचक्रागमे, दण्डिकः कालगतो भवति, राज्ञि कालगते निर्भयेऽपि यावत् अन्यो राजा न स्थाप्यते, सभय इति जीवतोऽपि राज्ञो बोधिकैः समन्ततोऽभिद्रुतम्, यावच्चिरं भयं तावन्तं कालं स्वाध्यायं न कुर्वन्ति, 2

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508