Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 463
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1303 // सग्गहनिब्बुडो, उवहयरादीए चउरो अण्णं च अहोरत्तं एवं बारस / अह उदयंतो गहिओ तो संदूसिए अहोरत्ते अट्ठ अण्णं चला अहोरत्तं परिहरइ एवं सोलस, अहवा उदयवेलाए गहिओ उप्पाइयगहणेण सव्वं दिणं गहणं होउं सग्गहो चेव निब्बुडो, प्रतिक्रमणं, संदूसियस्स अहोरत्तस्स अट्ठ अण्णं च अहोरत्तं एवं सोलस / अहवा अब्भच्छन्ने न नजइ, केवलं होहिति गहणं, दिवसओ 4.6 अस्वासंकाए न पढियं, अत्थमणवेलाए दिटुं गहणं सग्गहो निब्बुडो, संदूसियस्स अट्ठ अण्णं च अहोरत्तं एवं सोलसत्ति गाथार्थः ध्याय नियुक्तिः। // 1342 // नियुक्तिः नि०- सग्गहनिब्बुड एवं सूराई जेण हुंतिऽहोरत्ता / आइन्नं दिणमुक्के सुच्चिय दिवसो अराई य॥१३४३॥ 1343 सादिव्यं। सग्गहनिब्बुडे एग अहोरत्तं उवहयं, कहं?, उच्यते, सूरादी जेण होंतिऽहोरत्तं, सूरउदयकालाओ जेण अहोरत्तस्स आदी अकालभवति तं परिहरित्तुं संदूसिअं अण्णंपि अहोरत्तं परिहरियव्वं / इमं पुण आइन्नं-चंदो रातीए गहिओ राई चेव मुक्को तीसे राई स्वाध्याये सेसं वज्जणीयं, जम्हा आगामिसूरुदए अहोरत्तसमत्ती, सूरस्सवि दियागहिओ दिया चेव मुक्को तस्सेव दिवसस्स मुक्कसेसं राई दोषाः। य वजणिज्जा / अहवा सग्गहनिब्बुडे एवं विही भणिओ, तओ सीसो पुच्छइ- कहं चंदे दुवालस सूरे सोलस जामा?, सग्रहो ब्रूडितः, उपहतरात्र्याश्चत्वारोऽन्यच्चाहोरात्रमेवं द्वादश, अथोद्गच्छन् गृहीतः ततः संदूषिताहोरात्रस्याष्टौ अन्यच्चाहोरात्रं परिहियते एवं षोडश, अथवोदयवेलायां गृहीतः औत्पातिकग्रहणेन, सर्वं दिनं ग्रहणं भूत्वा सग्रह एव ब्रूडितः, संदूषितस्याहोरात्रस्याष्टौ अन्यच्चाहोरात्रमेवं षोडश, अथवाऽभ्रच्छन्ने न ज्ञायते केवलं भविष्यति ग्रहणम्, दिवसे शड्या न पठितम्, अस्तमयनवेलायां दृष्टं ग्रहणं सग्रहो ब्रूडितः, संदूषितस्याष्ट अन्यच्चाहोरात्रमेवं षोडशेति। 0 सग्रहे बडिते एकमहोरात्रमुपहतम,8 कथं ? उच्यते, सूर्यादीनि येन भवन्त्यहोरात्राणि- सूर्योदयकालात् येनाहोरात्रस्यादिर्भवति, तत् परिहत्य संदूषितमन्यदप्यहोरात्रं परिहर्त्तव्यम्, इदं पुनराचीर्णं- चन्द्रो रात्रौल गृहीतो रात्रावेव मुक्तस्तस्या रात्रेः शेषं वर्जनीयम्, यस्मादागामिनि सूर्योदयेऽहोरात्रसमाप्तिः, सूर्यस्यापि दिवा गृहीतो दिवैव मुक्तस्तस्यैव दिवसस्य मुक्तशेषं रात्रिश्च / वर्जनीया। अथवा सग्रहे ब्रूडिते एवं विधिर्भणितः, ततः शिष्यः पृच्छति- कथं चन्द्रे द्वादश सूर्य षोडश यामाः?,, // 1303 //

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508