Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 461
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् ध्याय भाग-B // 1301 // अस्थमणे अडरत्ते य, एयासु चउसु सज्झायं न करेंति पुव्वुत्तं, पाडिवए त्ति चउण्हं महामहाणं चउसु पाडिवएसु सज्झायं न 4. चतुर्थकरेंतित्ति, एवं अन्नपि जंति- महं जाणेजा जहिंति- गामनगरादिसु तंपि तत्थ वजेज्जा, सुगिम्हए पुण सव्वत्थ नियमा मध्ययनम् प्रतिक्रमणं, असज्झाओ भवति, एत्थ अणागाढजोगा निक्खिवंति नियमा आगाढा न निक्खिवंति, न पढंतित्ति गाथार्थः // 1337 // के 4.6 अस्वाय ते पुण महामहाः?, उच्यन्ते नियुक्तिः। नि०- आसाढी इंदमहो कत्तिय सुगिम्हए य बोद्धव्वे / एए महामहा खलु एएसिं चेव पाडिवया // 1338 // नियुक्तिः आसाढी- आसाढपुनिमा, इह लाडाण सावणपुन्निमाए भवति, इंदमहो आसोयपुन्निमाए भवति, कत्तिय त्ति कत्तियपुन्निमाए 1338-39 चेव सुगिम्हओ- चेत्तपुण्णिमा, एए अंतिमदिवसा गहिया, आई उ पुण जत्थ जत्थ विसए जओ दिवसाओ महमहा पवत्तंति सादिव्यं। अकालतओ दिवसाओ आरब्भ जाव अंतदिवसो ताव सज्झाओ न कायव्वो, एएसिं चेव पुण्णिमाणंतरंजे बहुलपडिवया चउरोल स्वाध्याये तेवि वज्जियत्ति गाथार्थः॥१३३८॥ पडिसिद्धकाले करेंतस्स इमे दोसा दोषाः। नि०- कामंसुओवओगो तवोवहाणं अणुत्तरं भणियं / पडिसेहियंमि काले तहाविखलु कम्मबंधाय // 1339 // - अस्तमयने अर्धरात्रे च, एतासु चतसृषु स्वाध्यायं न कुर्वन्ति पूर्वोक्तम्, 'प्रतिपद' इति चतुर्णा महामहानां चतसृषु प्रतिपत्सु स्वाध्यायं न कुर्वन्तीति, एवमन्यमपि / यमिति महं जानीयात्, यत्रेति ग्रामनगरादिषु तमपि तत्र वर्जयेत्, सुग्रीष्मके पुनः सर्वत्र नियमादस्वाध्यायो भवति, अत्रानागाढयोगा निक्षिप्यन्ते नियमातू आगाढान न8 निक्षिपन्ति, न पठन्तीति। के च पुनस्ते महामहाः?, उच्यन्ते-0 आषाढी आषाढपूर्णिमा इह लाटानांश्रावणपूर्णिमायां भवति, इन्द्रमह अश्वयुक्पूर्णिमायां भवति,8 कार्तिक इति कार्तिकपूर्णिमायामेव सुग्रीष्मकः- चैत्रपूर्णिमा, एतेऽन्त्यदिवसा गृहीताः आदिस्तु पुनर्यत्र यत्र देशे यतो दिवसात् महामहाः प्रवर्तन्ते ततो दिवसादारभ्य यावदन्त्यो दिवसस्तावत् स्वाध्यायो न कर्त्तव्यः, एतासामेव पूर्णिमानामनन्तरा याः कृष्णप्रतिपदश्चतस्रस्ता अपि वर्जिता इति / प्रतिषिद्धकाले कुर्वत इमे दोषाः // 1301 //

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508