Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 459
________________ 4. चतुर्थमध्ययनम् प्रतिक्रमणं, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1299 // जोगं निक्खिवंति दसमीओ परेण जाव पुण्णिमा एत्थंतरे तिण्णि दिणा उवरुवरिं अचित्तरउग्घाडावणं काउस्सग्गं करेंति तेरसिमादीसुवा तिसु दिणेसु तो साभाविगे पडतेऽवि संवच्छरं सज्झायं करेति, अह उस्सग्गं न करेंति तो साभाविए य पडते सज्झायं न करेतित्ति गाथार्थः // 1333 // उप्पाएत्ति गयं, इदाणिं सादिव्वेत्ति दारं, तच्च नि०- गंधव्वदिसाविजुक्कगजिए जूअजक्खआलित्ते / इक्विक्क पोरिसी गज्जियं तु दो पोरसी हणइ // 1334 // गंधर्वं- नगरविउव्वणं, दिसादाहकरणं विजुभवणं उक्कापडणं गज्जियकरणं, जूवगो वक्खमाणलक्खणो, जक्खादित्तंजक्खुद्दित्तं आगासे भवइ / तत्थ गंधव्वनगरं जक्खुद्दित्तं च एए नियमा दिव्वकया, सेसा भयणिज्जा, जेण फुडं न नजंति तेण तेसिं परिहारो, एए पुण गंधव्वाइया सव्वे एक्केक्कं पोरिसिं उवहणंति, गज्जियं तु दो पोरिसी उवहणइत्ति गाथार्थः // 1334 // नि०-दिसिदाह छिन्नमूलो उक्क सरेहा पगासजुत्ता वा। संझाछेयावरणो उ जूवओ सुक्कि दिण तिन्नि // 1335 // अन्यतमदिगन्तरविभागे महानगरप्रदीप्तमिवोद्योतः किन्तूपरि प्रकाशोऽधस्तादन्धकारः ईदृक् छिन्नमूलो दिग्दाहः, उक्कालक्खणं-सदेहवण्णं रेहं करेंती जा पडइ सा उक्का, रेहविरहिया वा उज्जोयं करेंती पडइ सावि उक्का / जुवगो त्ति संझप्पहा योग निक्षिपन्ति दशमीतः परतः यावत् पूर्णिमा अत्रान्तरे त्रीन् दिवसान् उपर्युपरि अचित्तरजउद्घातनार्थं कायोत्सर्गं कुर्वन्ति त्रयोदश्यादिषु वा त्रिषु दिवसेषु तदा स्वाभाविकयोः पततोरपि संवत्सरं स्वाध्यायं कुर्वन्ति, अथोत्सर्गं न कुर्वन्ति तदा स्वाभाविके पतति स्वाध्यायं न करोति / औत्पातिकमिति गतम्, इदानीं सादिव्यमिति द्वारम्, तच्च-0 गान्धर्वं नगरविकुर्वणं दिग्दाहकरणं विद्युद्भवनं उल्कापतनं गर्जितकरणं यूपको- वक्ष्यमाणलक्षणः यक्षादीप्तं- यक्षोद्दीप्तमाकाशे भवति, तत्र गान्धर्वनगर यक्षोद्दीप्तं च एते नियमात् देवकृते, शेषाणि भजनीयानि, येन स्फुटं न ज्ञायन्ते तेन तेषां परिहारः। एते गान्धर्वादिकाः पुनः सर्वे एकैकां पौरुषीमुपघ्नन्ति, गर्जितं तु द्वे ॐ पौरुष्यावुपहन्ति। उल्कालक्षणं- स्वदेहवर्णां रेखां कुर्वन्ती या पतति सोल्का रेखाविरहिता वोद्योतं कुर्वन्ती पतति साप्युल्का / यूपक इति सन्ध्याप्रभा - |4.6 अस्वाध्यायनियुक्तिः। नियुक्तिः 1334-35 सादिव्यं। अकालस्वाध्याये दोषाः। // 1222 //

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508