Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ मध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1297 // चेव परिहरिजइ, जच्चिरकाल न्ति पडणकालाओ आरब्भ जच्चिरं कालं भवति ठाणाइभास भावे त्ति भावओठाणे त्ति काउस्सग्गं 4. चतुर्थन करेति, न य भासइ, आइसद्दाओ गमणपडिलेहणसज्झायादि न करेति, मोत्तुं उस्सासउम्मेसे त्ति मोत्तुं ति ण पडिसिज्झंति प्रतिक्रमणं, उस्सासादिया, अशक्यत्वात् जीवितव्याघातकत्वाच्च, शेषाः क्रियाः सर्वा निषिध्यन्ते, एस उस्सग्गपरिहारो, आइण्णं पुण। सच्चित्तरए तिण्णि भिण्णवासे तिण्णि पंच सत्त दिण्णा, अओ परं सज्झायादि सव्वं न करेति, अण्णे भणंति- बुब्बुयवरिसे नियुक्तिः। बुब्बुयवज्जिए य अहोरत्ता पंच, फुसियवरिसे सत्त, अओ परं आउक्कायभाविए सव्वा चेट्ठा निरंभंतित्ति गाथार्थः // 219 // नियुक्तिः ४.६अस्वाध्याय कह? 1330 संयमोपघातिके यतना। नि०- वासत्ताणावरिया निक्कारण ठंति कजि जयणाए। हत्थत्थंगुलिसन्ना पुत्तावरिया व भासंति // 1330 // निकारणे वासकप्पं-कंबली(ता) एपाउया निहुया सव्वब्भंतरे चिट्ठति, अवस्सकायव्वे वत्तव्वे वा कज्जे इमा जयणाहत्थेण भमुहादिअच्छिवियारेण अंगुलीए वा सन्नत्ति- इमं करेहित्ति, अह एवं णावगच्छइ, मुहपोत्तीयअंतरियाए जयणाए। भासंति, गिलाणादिकज्जे वासाकप्पपाउया गच्छंति त्ति // 1330 // संजमघाएत्ति दारं गयं / इयाणिं उप्पाएत्ति, तत्थक परिहियते, यावच्चिरं कालमिति पतनकालादारभ्य यावच्चिरं कालं भवति, स्थानादिभाषा भाव इति भावतः स्थानमिति कायोत्सर्गं न करोति, न च भाषते, आदिशब्दात् गमनप्रतिलेखनास्वाध्यायादि न करोति, मुक्त्वोच्छ्रासोन्मेषानिति मुक्त्वेति न प्रतिषिध्यन्ते उच्छ्रासादयः / एष उत्सर्गपरिहारः, आचरणा पुनः सचित्तरजसि 8 त्रीणि भिन्नवर्षे त्रीणि पञ्च सप्त दिनानि, अतः परं खाध्यायादि सर्वं न करोति, अन्ये भणन्ति- बुदवर्षे बुदवर्जिते च अहोरात्राणि पञ्च बिन्दुवर्षे सप्त, अतः8 परमप्कायभावितत्वात् सर्वाश्चेष्टा निरुणद्धि। कथं। 0 निष्कारणे वर्षाकल्पः- कम्बलः तेन प्रावृता निभृताः सर्वाभ्यन्तरे तिष्ठन्ति, अवश्यकर्त्तव्ये अवश्यवक्तव्ये वा कार्ये इयं यतना- हस्तेन भ्रकुट्याद्यक्षिविकारेणाङ्गल्या वा संज्ञयन्ति- इदं कुर्विति, अथैवं नावगच्छति मुखवस्त्रिकयाऽन्तरितया यतनया भाषन्ते, ग्लानादिकार्ये वर्षाकल्पप्रावृता गच्छन्तीति। संयमघातक इति द्वारं गतम् / इदानीमौत्पातिकमिति, तत्र /

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508