Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 455
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1295 // स्वरूपम्। ठाणभासादि परिहरिज्जइ इति गाथासमुदायार्थः ॥१३२७॥अवयवार्थं तु भाष्यकारः स्वयमेव व्याचष्टे, इह पञ्चविधासज्झाइ 4. चतुर्थयस्स, तं कह परिहरियव्वमिति?, तप्पसाहगो इमो दिटुंतो मध्ययनम् प्रतिक्रमणं, नि०- दुग्गाइतोसियनिवो पंचण्हं देइ इच्छियपयारं / गहिए य देइ मुल्लंजणस्स आहारवत्थाई॥१३२८॥ 4.6 अस्वाएगस्स रण्णो पंच पुरिसा, ते बहुसमरलद्धविजया, अण्णया तेहिं अच्चंतविसमं दुग्गंगहियं, तेसिं तुट्ठो राया इच्छियं नगरे / ध्याय नियुक्तिः। पयारं देइ, जंते किंचि असणाइ वा वत्थाइगं च जणस्स गिहूति तस्स वेयणयंसव्वं राया पयच्छइ इति गाथार्थः॥१३२८ // नियुक्तिः नि०- इक्वेण तोसियतरो गिहमगिहे तस्स सव्वहिं वियरे / रत्थाईसुचउण्हं एवं पढमंतु सव्वत्थ // 1329 // 1328-29 तेसिं पंचण्हं पुरिसाणं एगेण तोसिययरो तस्स गिहावणट्ठाणेसु सव्वत्थ इच्छियपयारं पयच्छइ, जो एते दिण्णपयारे महिकादिआसाएज्जा तस्स राया दंडं करेइ, एस दिटुंतो, इमो उवसंहारो- जहा पंच पुरिसा तहा पंचविहा- सज्झाइयं, जहा सो एगोल अब्भहिततरो पुरिसो एवं पढमं संजमोवघाइयं सव्वं तत्थ ठाणासणादि, तंमि वट्टमाणे ण सज्झाओ नेव पडिलेहणादिकावि चेट्ठा कीरइ, इयरेसु चउसु असज्झाइएसु जहा ते चउरो पुरिसो रत्थाइसु चेव अणासाइणिज्जा तहा तेसु सज्झाओ चेव न स्थानभाषादि परिहियते / इह पञ्चविधास्वाध्यायिकस्य, तत् कथं परिहर्त्तव्यमिति?, तत्प्रसाधकोऽयं दृष्टान्तः-0 एकस्य राज्ञः पञ्च पुरुषाः, ते बहुसमरलब्धविजयाः, अन्यदा तैरत्यन्तविषमो दुर्गो गृहीतः, तेभ्यस्तुष्टो राजा ईप्सितं नगरे प्रचारं ददाति, यत्ते किञ्चिदशनादि वा वस्त्रादिकं वा जनस्य गृह्णन्ति तस्य वेतनं सर्व राजा प्रयच्छति / 0 तेषां पश्चानां पुरुषाणामेकेन तोषिततरः, तस्मै गृहापणस्थानेषु सर्वत्रेप्सितं प्रचारं प्रयच्छति, य एतान् दत्तप्रचारान् आशातयेत् तस्य राजा दण्डं करोति, एष दृष्टान्तो 38 // 1295 // ऽयमुपसंहार:- यथा पञ्च पुरुषास्तथा पञ्चविधास्वाध्यायिकम्, यथा स एकोऽभ्यधिकतरः, पुरुष एवं प्रथम संयमोपघातिकं सर्वं तत्र स्थानासनादि, तस्मिन् वर्तमाने न 8 स्वाध्यायो नैव प्रतिलेखनादिकाऽपि चेष्टा क्रियते, इतरेषु चतुर्षु अस्वाध्यायिकेषु यथा ते चत्वारः पुरुषा रथ्यादिष्वेवानाशातनीयास्तथा तेषु स्वाध्याय एव न -

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508