SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1295 // स्वरूपम्। ठाणभासादि परिहरिज्जइ इति गाथासमुदायार्थः ॥१३२७॥अवयवार्थं तु भाष्यकारः स्वयमेव व्याचष्टे, इह पञ्चविधासज्झाइ 4. चतुर्थयस्स, तं कह परिहरियव्वमिति?, तप्पसाहगो इमो दिटुंतो मध्ययनम् प्रतिक्रमणं, नि०- दुग्गाइतोसियनिवो पंचण्हं देइ इच्छियपयारं / गहिए य देइ मुल्लंजणस्स आहारवत्थाई॥१३२८॥ 4.6 अस्वाएगस्स रण्णो पंच पुरिसा, ते बहुसमरलद्धविजया, अण्णया तेहिं अच्चंतविसमं दुग्गंगहियं, तेसिं तुट्ठो राया इच्छियं नगरे / ध्याय नियुक्तिः। पयारं देइ, जंते किंचि असणाइ वा वत्थाइगं च जणस्स गिहूति तस्स वेयणयंसव्वं राया पयच्छइ इति गाथार्थः॥१३२८ // नियुक्तिः नि०- इक्वेण तोसियतरो गिहमगिहे तस्स सव्वहिं वियरे / रत्थाईसुचउण्हं एवं पढमंतु सव्वत्थ // 1329 // 1328-29 तेसिं पंचण्हं पुरिसाणं एगेण तोसिययरो तस्स गिहावणट्ठाणेसु सव्वत्थ इच्छियपयारं पयच्छइ, जो एते दिण्णपयारे महिकादिआसाएज्जा तस्स राया दंडं करेइ, एस दिटुंतो, इमो उवसंहारो- जहा पंच पुरिसा तहा पंचविहा- सज्झाइयं, जहा सो एगोल अब्भहिततरो पुरिसो एवं पढमं संजमोवघाइयं सव्वं तत्थ ठाणासणादि, तंमि वट्टमाणे ण सज्झाओ नेव पडिलेहणादिकावि चेट्ठा कीरइ, इयरेसु चउसु असज्झाइएसु जहा ते चउरो पुरिसो रत्थाइसु चेव अणासाइणिज्जा तहा तेसु सज्झाओ चेव न स्थानभाषादि परिहियते / इह पञ्चविधास्वाध्यायिकस्य, तत् कथं परिहर्त्तव्यमिति?, तत्प्रसाधकोऽयं दृष्टान्तः-0 एकस्य राज्ञः पञ्च पुरुषाः, ते बहुसमरलब्धविजयाः, अन्यदा तैरत्यन्तविषमो दुर्गो गृहीतः, तेभ्यस्तुष्टो राजा ईप्सितं नगरे प्रचारं ददाति, यत्ते किञ्चिदशनादि वा वस्त्रादिकं वा जनस्य गृह्णन्ति तस्य वेतनं सर्व राजा प्रयच्छति / 0 तेषां पश्चानां पुरुषाणामेकेन तोषिततरः, तस्मै गृहापणस्थानेषु सर्वत्रेप्सितं प्रचारं प्रयच्छति, य एतान् दत्तप्रचारान् आशातयेत् तस्य राजा दण्डं करोति, एष दृष्टान्तो 38 // 1295 // ऽयमुपसंहार:- यथा पञ्च पुरुषास्तथा पञ्चविधास्वाध्यायिकम्, यथा स एकोऽभ्यधिकतरः, पुरुष एवं प्रथम संयमोपघातिकं सर्वं तत्र स्थानासनादि, तस्मिन् वर्तमाने न 8 स्वाध्यायो नैव प्रतिलेखनादिकाऽपि चेष्टा क्रियते, इतरेषु चतुर्षु अस्वाध्यायिकेषु यथा ते चत्वारः पुरुषा रथ्यादिष्वेवानाशातनीयास्तथा तेषु स्वाध्याय एव न -
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy