Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1296 // ध्याय कीरइ,सेसा सव्वा चेट्ठा कीरइ आवस्सगादि उक्वालियं च पढिज्जइ / महियाइतिविहस्स संजमोवघाइस्स इमं वक्खाणं 4. चतुर्थभा०- महिया उगब्भमासे सच्चित्तरओ अईसिआयंबो। वासे तिन्नि पयारा बुब्बुअतव्वज फुसिए य // 218 // (216) मध्ययनम् प्रतिक्रमणं, महिय त्ति धूमिया, सायकत्तियमग्गसिराइसुगब्भमासेसु हवइ, साय पडणसमकालंचेव सुहुमत्तणओसव्वं आउकाय 4.6 अस्वाभावियं करेति, तत्थ तक्कालसमयं चेव सव्वचेट्ठा निरंभंति, ववहारसच्चित्तो पुढविक्काओ अरण्णो वाउब्भूओ आगओरओ नियुक्तिः। भन्नइ, तस्स सचित्तलक्खणं वण्णओ ईसिं आयंबो दिसंतरे दीसइ, सोवि निरंतरपाएण तिण्हं- तिदिणाणं परओ सव्वं नियुक्तिः पुढवीकायभावियं करेति, तत्रोत्पातशङ्कासंभवश्च / भिन्नवासं तिविहं- बुद्बुदादि, जत्थ वासे पडमाणे उदगे बुद्दा भवन्ति तंज |1328-29 बुब्बुयवरिसं, तेहिं वज्जियं तव्वजं, सुहुमफुसारेहिं पडमाणेहिं फुसियवरिसं, एतेसिं जहासंखं तिण्हपंचसत्तदिणपरओ सव्वं महिकादि स्वरूपम्। आउकायभावियं भवइ॥१३२९॥ संजमघायस्ससव्वभेदाणं इमो चउव्विहो परिहारो दव्वे खेत्ते' पच्छद्धं, अस्य व्याख्या- भाष्यः भा०- दव्वे तंचिय दव्वं खित्ते जहियं तु जच्चिरं कालं। ठाणाइभास भावे मुत्तुं उस्सासउम्मेसे // 219 // (217) 218-219 दव्वओतंचेव दव्वं महिया सच्चित्तरओ भिण्णवासंवा परिहरिजड़ खेत्तेजहिं पडइत्ति-जहिं खेत्तेतं महियाइ पडइ तहिं क्रियते शेषा सर्वा चेष्टा क्रियते आवश्यकादि उत्कालिकं च पठ्यते। महिकादित्रिविधस्य संयमोपघातिकस्येदं व्याख्यानं-0 महिकेति धूमिका, सा च & कार्तिकमार्गशिर आदिषु गर्भमासेषु भवति, सा च पतनसमकालमेव सूक्ष्मत्वात् सर्वमप्कायभावितं करोति, तत्र तत्कालसमयमेव सर्वां चेष्टां निरुणद्धि, व्यवहारसचित्तः पृथ्वीकाय आरण्यं वायुद्धतं आगतं रजो भण्यते, तस्य सचित्तलक्षणं वर्णत ईषदातानं दिगन्तरे दृश्यते, तदपि निरन्तरपातेन त्रिदिन्याः परतः सर्व पृथ्वीकायभावित करोति। भिन्नवषस्त्रिविधः, यत्र वर्षे पतति उदके बुद्रुदा भवन्ति स बुद्रुदवर्षः, तैर्वर्जितस्तद्वर्जः, सूक्ष्मैर्बिन्दुभिः पतद्भिः बिन्दुवर्षः। एतेषां यथासंख्यं त्रिपञ्चसप्तदिनेभ्यः // 1296 // परतः सर्वं अप्कायभावितं भवति, संयमघातकानां सर्वभेदानामयं चतुर्विधः परिहार:-'खेत्ते जहिं पडइ जच्चिरं कालं' इत्यपि पुस्तकान्तरे। मोत्तुं उस्सासउम्मेसं' इति पाठान्तरं। 0 द्रव्यतस्तदेव द्रव्यं महिका सचित्तरजो भिन्नवर्षों वा परिह्रियते, क्षेत्रे यत्र पतति- यत्र क्षेत्रे तत् महिकादि पतति तत्रैव

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508