Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 460
________________ मध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1300 // ध्याय चंदप्पहा य जेणं जुगवं भवंति तेण जूवगो, सा य संझप्पहा चंदप्पभावरिया णिप्फिडंती न नजइ सुक्तपक्खपडिवगादिसु / 4. चतुर्थदिणेसु, संझाछेयए अणज्जमाणे कालवेलं न मुणंति तओ तिन्नि दिणे पाउसियं कालं न गेण्हंति-तिसु दिणेसु पाउसिय प्रतिक्रमणं, सुत्तपोरिसिं न करेंति त्ति गाथार्थः॥१३३५ / / 4.6 अस्वानि०- केसिंचि हुंतिऽमोहा उ जूवओ ता य हुंति आइन्ना / जेसिं तु अणाइन्ना तेसिं किर पोरिसी तिन्नि // 1336 // नियुक्तिः। जगस्स सुभासुभकम्मनिमित्तुप्पाओ अमोहो- आइच्चकिरणविकारजणिओ, आइच्चमुदयत्थमआयंतो(बो)किण्हसामो नियुक्तिः वा सगडुद्धिसंठिओ दंडो अमोहत्ति स एव जुवगो, सेसं कंठं॥१३३६ / / किं चान्यत् 1336-37 सादिव्यं। नि०- चंदिमसूरुवरागे निग्घाए गुंजिए अहोरत्तं / संझा चउ पाडिएया जंजहि सुगिम्हए नियमा॥१३३७॥ अकालचंदसूरूवरागोगहणं भन्नइ-एयं वक्खमाणं,साभ्रे निरभ्रे वा गगने व्यन्तरकृतो महागर्जितसमो ध्वनि निर्घातः, तस्यैव वा स्वाध्याये दोषाः। विकारो गुञ्जावञ्जितो महाध्वनिर्गुञ्जितं।सामण्णओ एएसुचउसुवि अहोरत्तं सज्झाओन कीरइ, निग्घायगुंजिएसु विसेसोबितियदिणे जाव सा वेला णो अहोरत्तछेएण छिज्जइ जहा अन्नेसु असज्झाएसु, संझा चउ'त्ति अणुदिए सूरिए मज्झण्हे चन्द्रप्रभा च येन युगपद् भवतस्तेन यूपकः, सा च सन्ध्याप्रभा चन्द्रप्रभावृता गच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु, दिनेषु, सन्ध्याच्छेदेऽज्ञायमाने कालवेलां न जानन्ति ततस्त्रीन् दिवसान् प्रादोषिकं कालं न गृह्णन्ति त्रिषु दिवसेषु प्रादोषिकसूत्रपौरुषीं न कुर्वन्तीति। 0 जगतः शुभाशुभकर्मनिमित्त उत्पातोऽमोघः-8 आदित्यकिरणविकारजनितः आदित्योद्गमनास्तमयने आताम्रः कृष्णश्यामो वा शकटोर्द्धिसंस्थितो दण्डोऽमोघ इति स एव यूपक इति, शेषं कण्ठ्यम्। 0 चन्द्रसूर्योपरागो // 1300 // ग्रहणं भण्यते, एतत् वक्ष्यमाणम्, सामान्यत एतेषु चतुर्ध्वपि अहोरात्रं स्वाध्यायो न क्रियते, निर्घातगुञ्जितयोर्विशेषः- द्वितीयदिने यावत् सा वेला नाहोरात्रच्छेदेन है छिद्यते यथाऽन्येष्वस्वाध्यायिकेषु, 'सन्ध्याचतुष्क' मिति अनुदिते सूर्ये मध्याह्ने,

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508