Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 453
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1293 // प्रदर्शकः, परसमुत्थं-संयमघातकादि, चः पूर्ववत्, तत्थ जंपरसमुत्थं- परोद्भवंतं पञ्चविधंतु-पञ्चप्रकारं मुणेयव्वं ज्ञातव्यमिति 4. चतुर्थगाथार्थः / / 1321-1322 // तत्र बहुवक्तव्यत्वात् परसमुत्थमेव पञ्चविधमादावुपदर्शयति मध्ययनम् प्रतिक्रमणं, नि०- संजमघाउवघाए सादिव्वे वुग्गहे य सारीरे / घोसणयमिच्छरण्णो कोई छलिओ पमाएणं // 1323 / / 4.6 अस्वासंयमघातकं संयमविनाशकमित्यर्थः, तच्च महिकादि, उत्पातेन निर्वृत्तमौत्पातिकम्, तच्च पांशुपातादि, सह दिव्यैः सादिव्यं / | ध्याय | नियुक्तिः। / तच्च गन्धर्वनगरादि दिव्यकृतं सदिव्यं वेत्यर्थः, व्युद्हश्चेति व्युद्गहः- सङ्ग्रामः, असावप्यस्वाध्यायिकनिमित्तत्वात् तथोच्यते, नियुक्तिः शारीरं तिर्यग्मनुष्यपुद्गलादि, एयंमि पंचविहे असज्झाए सज्झायंकरेंतस्स आयसंजमविराहणा, तत्थ दिटुंतो, घोसणयमिच्छ, |1323-24 इत्यादेर्गाथाशकलस्यार्थः कथानकादवसेय इति गाथासमुदायार्थः, अधुना गाथापश्चार्धावयवार्थप्रतिपादनायाह प्रतिज्ञादिः अस्वाध्याय नि०- मिच्छभयघोसण निवे हियसेसा ते उदंडिया रण्णा। एवं दुहओदंडो सुरपच्छित्ते इह परे य / / 1324 // भेदाः / खिइपइट्ठियं णयरं, जियसत्तू राया, तेण सविसए घोसावियं जहा मेच्छो राया आगच्छइ, तो गामकूलणयराणि मोत्तुं समासन्ने दुग्गे ठायह, मा विणस्सिहिह, जे ठिया रणो वयणेण दुग्गादिसुतेण विणट्ठा, जे पुण ण ठिया ते मिच्छया(पाई)हि विलुत्ता, ते पुणो रण्णा आणाभंगो मम कओत्ति जंपि कंपि हियसेसं तंपि दंडिया, एवमसज्झाए सज्झायं करेंतस्स उभओ दंडो, सुरत्ति देवया पछलइ पच्छित्तेत्ति- पायच्छित्तं च पावइ इह त्ति इहलोए परे त्ति परलोए णाणादि विफलत्ति गाथार्थः॥ O एतस्मिन् पञ्चविधेऽस्वाध्यायिके स्वाध्यायं कुर्वत आत्मसंयमविराधना, तत्र दृष्टान्तः। 0 क्षितिप्रतिष्ठितं नगरं जितशत्रू राजा, तेन स्वविषये घोषितं यथा 8 // 1293 // म्लेच्छो राजा आगच्छति ततो ग्रामकूलनगरादीनि मुक्त्वा समासन्ने दुर्गे तिष्ठत, मा विनसत, ये स्थिता राज्ञो वचनेन दुर्गादिषु ते न विनष्टाः, ये पुनर्न स्थितास्ते म्लेच्छपत्तिभिर्विलुप्ताः, ते पुना राज्ञा आज्ञाभङ्गो मम कृत इति यदपि किमपि हृतशेषं तदपि दण्डिताः, एवमस्वाध्यायिके स्वाध्यायं कुर्वत उभयतो दण्डः, सुर इति देवता प्रच्छलति, प्रायश्चित्तमिति प्रायश्चित्तं च प्राप्नोति, इहेति इहलोके पर इति परलोके ज्ञानादीनि विफलानीति / अयं दृष्टान्तोपनयः / H

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508