SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1293 // प्रदर्शकः, परसमुत्थं-संयमघातकादि, चः पूर्ववत्, तत्थ जंपरसमुत्थं- परोद्भवंतं पञ्चविधंतु-पञ्चप्रकारं मुणेयव्वं ज्ञातव्यमिति 4. चतुर्थगाथार्थः / / 1321-1322 // तत्र बहुवक्तव्यत्वात् परसमुत्थमेव पञ्चविधमादावुपदर्शयति मध्ययनम् प्रतिक्रमणं, नि०- संजमघाउवघाए सादिव्वे वुग्गहे य सारीरे / घोसणयमिच्छरण्णो कोई छलिओ पमाएणं // 1323 / / 4.6 अस्वासंयमघातकं संयमविनाशकमित्यर्थः, तच्च महिकादि, उत्पातेन निर्वृत्तमौत्पातिकम्, तच्च पांशुपातादि, सह दिव्यैः सादिव्यं / | ध्याय | नियुक्तिः। / तच्च गन्धर्वनगरादि दिव्यकृतं सदिव्यं वेत्यर्थः, व्युद्हश्चेति व्युद्गहः- सङ्ग्रामः, असावप्यस्वाध्यायिकनिमित्तत्वात् तथोच्यते, नियुक्तिः शारीरं तिर्यग्मनुष्यपुद्गलादि, एयंमि पंचविहे असज्झाए सज्झायंकरेंतस्स आयसंजमविराहणा, तत्थ दिटुंतो, घोसणयमिच्छ, |1323-24 इत्यादेर्गाथाशकलस्यार्थः कथानकादवसेय इति गाथासमुदायार्थः, अधुना गाथापश्चार्धावयवार्थप्रतिपादनायाह प्रतिज्ञादिः अस्वाध्याय नि०- मिच्छभयघोसण निवे हियसेसा ते उदंडिया रण्णा। एवं दुहओदंडो सुरपच्छित्ते इह परे य / / 1324 // भेदाः / खिइपइट्ठियं णयरं, जियसत्तू राया, तेण सविसए घोसावियं जहा मेच्छो राया आगच्छइ, तो गामकूलणयराणि मोत्तुं समासन्ने दुग्गे ठायह, मा विणस्सिहिह, जे ठिया रणो वयणेण दुग्गादिसुतेण विणट्ठा, जे पुण ण ठिया ते मिच्छया(पाई)हि विलुत्ता, ते पुणो रण्णा आणाभंगो मम कओत्ति जंपि कंपि हियसेसं तंपि दंडिया, एवमसज्झाए सज्झायं करेंतस्स उभओ दंडो, सुरत्ति देवया पछलइ पच्छित्तेत्ति- पायच्छित्तं च पावइ इह त्ति इहलोए परे त्ति परलोए णाणादि विफलत्ति गाथार्थः॥ O एतस्मिन् पञ्चविधेऽस्वाध्यायिके स्वाध्यायं कुर्वत आत्मसंयमविराधना, तत्र दृष्टान्तः। 0 क्षितिप्रतिष्ठितं नगरं जितशत्रू राजा, तेन स्वविषये घोषितं यथा 8 // 1293 // म्लेच्छो राजा आगच्छति ततो ग्रामकूलनगरादीनि मुक्त्वा समासन्ने दुर्गे तिष्ठत, मा विनसत, ये स्थिता राज्ञो वचनेन दुर्गादिषु ते न विनष्टाः, ये पुनर्न स्थितास्ते म्लेच्छपत्तिभिर्विलुप्ताः, ते पुना राज्ञा आज्ञाभङ्गो मम कृत इति यदपि किमपि हृतशेषं तदपि दण्डिताः, एवमस्वाध्यायिके स्वाध्यायं कुर्वत उभयतो दण्डः, सुर इति देवता प्रच्छलति, प्रायश्चित्तमिति प्रायश्चित्तं च प्राप्नोति, इहेति इहलोके पर इति परलोके ज्ञानादीनि विफलानीति / अयं दृष्टान्तोपनयः / H
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy