SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ 4. चतुर्थ मध्यय प्रतिक्रमण, श्रीआवश्यक नियुक्ति| भाष्य| श्रीहारि० | वृत्तियुतम् भाग-३ // 1292 // 4.5 जं वाइद्धं वच्चामेलियं हीणक्खरियं अच्चक्खरियं पयहीणं विणयहीणं घोसहीणं जोगहीणं सुट्ठदिन्नं दुट्ठ पडिच्छियं अकाले कओ सज्झाओ काले न कओ सज्झाओ असज्झाए सज्झाइयं सज्झाए न सज्झाइयं तस्स मिच्छामि दुक्कडं ।सूत्रम् 25 // (26) एए चोद्दस सुत्ता पुव्विल्लिया य एगूणवीसंति एए तेत्तीसमासायणसुत्तत्ति / एतानि चतुर्दशसूत्राणि श्रुतक्रियाकालगोचरत्वान्न पुनरुक्तभाञ्जीति, तथा दोषदुष्टपदं श्रुतं यदधीतम्, तद्यथा- व्याविद्धं विपर्यस्तरत्नमालावद्, अनेन प्रकारेण याऽऽशातना तया हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति क्रिया, एवमन्यत्रापि योज्या, व्यत्यानेडितं कोलिकपायसवत्, हीनाक्षरं-अक्षरन्यूनम्, अत्यक्षरं-अधिकाक्षरम्, पदहीनं-पदेनैवोनम्, विनयहीनं-अकृतोचितविनयम्, घोषहीनं- उदात्तादिघोषरहितम्, योगरहितं-सम्यगकृतयोगोपचारम्, सुष्ठुदत्तं गुरुणा दुष्ठु प्रतीच्छितं कलुषितान्तरात्मनेति, अकाले कृतः स्वाध्यायोयो यस्य श्रुतस्य कालिकादेरकाले इति, काले न कृतः स्वाध्यायः- यो यस्याऽऽत्मीयोऽध्ययनकाल उक्त इति, अस्वाध्यायिके स्वाध्यायितम्॥ किमिदमस्वाध्यायिकमित्यनेन प्रस्तावेनाऽऽयाताऽस्वाध्यायिकनियुक्तिरित्यस्यामेवाऽऽद्यद्वारगाथा त्रयस्त्रिंशस्थानम्। सूत्रम् 25(26) व्याविद्धादिकाः श्रुताशातनाः। ॥अथ चतुर्थाऽध्ययने अस्वाध्यायनियुक्तिः॥ नि०- असज्झाइयनिजुत्ती वुच्छामी धीरपुरिसपण्णत्तं / जं नाऊण सुविहिया पवयणसारं उवलहंति // 1321 // नि०- असज्झायं तु दुविहं आयसमुत्थं च परसमुत्थं च / जंतत्थ परसमुत्थं तं पंचविहं तु नायव्वं // 1322 // आ अध्ययनमाध्ययनमाध्यायः शोभन आध्यायः स्वाध्यायः स एव स्वाध्यायिकंन स्वाध्यायिकमस्वाध्यायिकंतत्कारणमपिचरुधिरादि कारणे कार्योपचारात् अस्वाध्यायिकमुच्यते, तदस्वाध्यायिकं द्विविधं-द्विप्रकारम्, मूलभेदापेक्षया द्विविधमेव, द्वैविध्यं प्रदर्शयति- आयसमुत्थं च परसमुत्थं च आत्मनः समुत्थं-स्वव्रणोद्भवं रुधिरादि, चशब्दः स्वगतानेकभेद 4.6 अस्वाध्यायनियुक्तिः। नियुक्तिः 1321-22 प्रतिज्ञादिः अस्वाध्याय भेदाः / // 1292 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy