________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1291 // पृथिव्यादीनां त्वल्पचैतन्यत्वात् कार्यानुपलब्धि जीवत्वादिति, जीवा अप्येकान्तक्षणिका न भवन्ति, निरन्वयनाशे उत्तर |4. चतुर्थक्षणस्यानुत्पत्तेर्निर्हेतुकत्वादेकान्तनष्टस्यासदविशेषत्वात्, सत्त्वाः संसारिणः (देहप्रमाणाः), प्रत्युक्ता एव संसारातीता अपि मध्ययनम् प्रतिक्रमणं, विद्यन्त एवेति, जीवस्य सर्वथा विनाशाभावात्, तथाऽन्यैरप्युक्तं- नासतो विद्यते भावो, नाभावो विद्यते सतः / उभयोरपि दृष्टोऽन्त 4.5 स्त्वनयोस्तत्त्वदर्शिभिः॥१॥ इत्यादि। कालस्याऽऽशातनया, क्रिया पूर्ववत्, आशातना तु नास्त्येव काल इति कालपरिणतिर्वा त्रयस्त्रिंशविश्वमिति, तथा च दुर्नयः-कालः पचति भूतानि, कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः॥ 1 // स्थानम्। सूत्रम् इत्यादि, उत्तरं- कालोऽस्ति, तमन्तरेण बकुलचम्पकादीनां नियतः पुष्पादिप्रदानभावो न स्यात्, न च तत्परिणतिर्विश्वम्, एकान्तनित्यस्य परिणामानुपपत्तेः / श्रुतस्याऽऽशातनया, क्रिया पूर्ववत्, आशातना तु-को आउरस्स कालो? मइलंबरधोवणे य को कालो? / जइ मोक्खहेउ नाणं को कालो तस्सऽकालो वा?॥१॥ इत्यादि, उत्तरं- जोगो जोग्गो जिणसासणंमि दुक्खक्खया पउंजंतो। अण्णोण्णमबाहाए असवत्तो होइ कायव्वो॥२॥प्रागधर्मद्वारेण श्रुताशातनोक्ता इह तु स्वतन्त्रविषयेति न पुनरुक्तम् / श्रुतदेवताया आशातनया, क्रिया पूर्ववत्, आशातना तु श्रुतदेवता न विद्यतेऽकिञ्चित्करी वा, उत्तरं-न ह्यनधिष्ठितो मौनीन्द्रः खल्वागमः अतोऽसावस्ति, न चाकिञ्चित्करी, तामालम्ब्य प्रशस्तमनसः कर्मक्षयदर्शनात् / वाचनाचार्यस्याऽऽशातनया, क्रिया पूर्ववत्, तत्र वाचनाचार्यो झुपाध्यायसंदिष्टो य उद्देशादि करोति, आशातना त्वियं-निर्दुःखसुखः प्रभूतान् / वारान् वन्दनं दापयति, उत्तरं-श्रुतोपचार एषः क इव तस्यात्र दोष इति 0क आतुरस्य (औषधादाने) कालो मलिनाम्बरप्रक्षालने च कः कालः। यदि मोक्षहेतुर्ज्ञानं कस्तस्य कालोऽकालो वा?, // 1 // दुःखक्षयकारणात् प्रयुज्यमानो योगो जिनशासने योग्यः / अन्योऽन्याबाधया असपत्नो भवति कर्त्तव्यः॥ 2 // एतानि चतुर्दश सूत्राणि पूर्वाणि चैकोन्नविंशतिः, एतानि त्रयस्त्रिंशदाशातनासूत्राणि / अहंदाद्याशातनाः। भाष्यः 215-217 // 1291 //