SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ मध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1297 // चेव परिहरिजइ, जच्चिरकाल न्ति पडणकालाओ आरब्भ जच्चिरं कालं भवति ठाणाइभास भावे त्ति भावओठाणे त्ति काउस्सग्गं 4. चतुर्थन करेति, न य भासइ, आइसद्दाओ गमणपडिलेहणसज्झायादि न करेति, मोत्तुं उस्सासउम्मेसे त्ति मोत्तुं ति ण पडिसिज्झंति प्रतिक्रमणं, उस्सासादिया, अशक्यत्वात् जीवितव्याघातकत्वाच्च, शेषाः क्रियाः सर्वा निषिध्यन्ते, एस उस्सग्गपरिहारो, आइण्णं पुण। सच्चित्तरए तिण्णि भिण्णवासे तिण्णि पंच सत्त दिण्णा, अओ परं सज्झायादि सव्वं न करेति, अण्णे भणंति- बुब्बुयवरिसे नियुक्तिः। बुब्बुयवज्जिए य अहोरत्ता पंच, फुसियवरिसे सत्त, अओ परं आउक्कायभाविए सव्वा चेट्ठा निरंभंतित्ति गाथार्थः // 219 // नियुक्तिः ४.६अस्वाध्याय कह? 1330 संयमोपघातिके यतना। नि०- वासत्ताणावरिया निक्कारण ठंति कजि जयणाए। हत्थत्थंगुलिसन्ना पुत्तावरिया व भासंति // 1330 // निकारणे वासकप्पं-कंबली(ता) एपाउया निहुया सव्वब्भंतरे चिट्ठति, अवस्सकायव्वे वत्तव्वे वा कज्जे इमा जयणाहत्थेण भमुहादिअच्छिवियारेण अंगुलीए वा सन्नत्ति- इमं करेहित्ति, अह एवं णावगच्छइ, मुहपोत्तीयअंतरियाए जयणाए। भासंति, गिलाणादिकज्जे वासाकप्पपाउया गच्छंति त्ति // 1330 // संजमघाएत्ति दारं गयं / इयाणिं उप्पाएत्ति, तत्थक परिहियते, यावच्चिरं कालमिति पतनकालादारभ्य यावच्चिरं कालं भवति, स्थानादिभाषा भाव इति भावतः स्थानमिति कायोत्सर्गं न करोति, न च भाषते, आदिशब्दात् गमनप्रतिलेखनास्वाध्यायादि न करोति, मुक्त्वोच्छ्रासोन्मेषानिति मुक्त्वेति न प्रतिषिध्यन्ते उच्छ्रासादयः / एष उत्सर्गपरिहारः, आचरणा पुनः सचित्तरजसि 8 त्रीणि भिन्नवर्षे त्रीणि पञ्च सप्त दिनानि, अतः परं खाध्यायादि सर्वं न करोति, अन्ये भणन्ति- बुदवर्षे बुदवर्जिते च अहोरात्राणि पञ्च बिन्दुवर्षे सप्त, अतः8 परमप्कायभावितत्वात् सर्वाश्चेष्टा निरुणद्धि। कथं। 0 निष्कारणे वर्षाकल्पः- कम्बलः तेन प्रावृता निभृताः सर्वाभ्यन्तरे तिष्ठन्ति, अवश्यकर्त्तव्ये अवश्यवक्तव्ये वा कार्ये इयं यतना- हस्तेन भ्रकुट्याद्यक्षिविकारेणाङ्गल्या वा संज्ञयन्ति- इदं कुर्विति, अथैवं नावगच्छति मुखवस्त्रिकयाऽन्तरितया यतनया भाषन्ते, ग्लानादिकार्ये वर्षाकल्पप्रावृता गच्छन्तीति। संयमघातक इति द्वारं गतम् / इदानीमौत्पातिकमिति, तत्र /
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy