________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् ध्याय भाग-B // 1301 // अस्थमणे अडरत्ते य, एयासु चउसु सज्झायं न करेंति पुव्वुत्तं, पाडिवए त्ति चउण्हं महामहाणं चउसु पाडिवएसु सज्झायं न 4. चतुर्थकरेंतित्ति, एवं अन्नपि जंति- महं जाणेजा जहिंति- गामनगरादिसु तंपि तत्थ वजेज्जा, सुगिम्हए पुण सव्वत्थ नियमा मध्ययनम् प्रतिक्रमणं, असज्झाओ भवति, एत्थ अणागाढजोगा निक्खिवंति नियमा आगाढा न निक्खिवंति, न पढंतित्ति गाथार्थः // 1337 // के 4.6 अस्वाय ते पुण महामहाः?, उच्यन्ते नियुक्तिः। नि०- आसाढी इंदमहो कत्तिय सुगिम्हए य बोद्धव्वे / एए महामहा खलु एएसिं चेव पाडिवया // 1338 // नियुक्तिः आसाढी- आसाढपुनिमा, इह लाडाण सावणपुन्निमाए भवति, इंदमहो आसोयपुन्निमाए भवति, कत्तिय त्ति कत्तियपुन्निमाए 1338-39 चेव सुगिम्हओ- चेत्तपुण्णिमा, एए अंतिमदिवसा गहिया, आई उ पुण जत्थ जत्थ विसए जओ दिवसाओ महमहा पवत्तंति सादिव्यं। अकालतओ दिवसाओ आरब्भ जाव अंतदिवसो ताव सज्झाओ न कायव्वो, एएसिं चेव पुण्णिमाणंतरंजे बहुलपडिवया चउरोल स्वाध्याये तेवि वज्जियत्ति गाथार्थः॥१३३८॥ पडिसिद्धकाले करेंतस्स इमे दोसा दोषाः। नि०- कामंसुओवओगो तवोवहाणं अणुत्तरं भणियं / पडिसेहियंमि काले तहाविखलु कम्मबंधाय // 1339 // - अस्तमयने अर्धरात्रे च, एतासु चतसृषु स्वाध्यायं न कुर्वन्ति पूर्वोक्तम्, 'प्रतिपद' इति चतुर्णा महामहानां चतसृषु प्रतिपत्सु स्वाध्यायं न कुर्वन्तीति, एवमन्यमपि / यमिति महं जानीयात्, यत्रेति ग्रामनगरादिषु तमपि तत्र वर्जयेत्, सुग्रीष्मके पुनः सर्वत्र नियमादस्वाध्यायो भवति, अत्रानागाढयोगा निक्षिप्यन्ते नियमातू आगाढान न8 निक्षिपन्ति, न पठन्तीति। के च पुनस्ते महामहाः?, उच्यन्ते-0 आषाढी आषाढपूर्णिमा इह लाटानांश्रावणपूर्णिमायां भवति, इन्द्रमह अश्वयुक्पूर्णिमायां भवति,8 कार्तिक इति कार्तिकपूर्णिमायामेव सुग्रीष्मकः- चैत्रपूर्णिमा, एतेऽन्त्यदिवसा गृहीताः आदिस्तु पुनर्यत्र यत्र देशे यतो दिवसात् महामहाः प्रवर्तन्ते ततो दिवसादारभ्य यावदन्त्यो दिवसस्तावत् स्वाध्यायो न कर्त्तव्यः, एतासामेव पूर्णिमानामनन्तरा याः कृष्णप्रतिपदश्चतस्रस्ता अपि वर्जिता इति / प्रतिषिद्धकाले कुर्वत इमे दोषाः // 1301 //