SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ / / 1302 // नि०- छलया व सेसएणं पाडिवएसुंछणाणुसज्जंति / महवाउलत्तणेणं असारिआणंच संमाणो॥१३४०॥ 4. चतुर्थनि०- अन्नयरपमायजुयं छलिज अप्पिट्टिओन उण जुत्तं / अद्धोदहिट्ठिइपुण छलिज जयणोवउत्तंपि॥१३४१॥ मध्ययनम् प्रतिक्रमणं, सरागसंजओसरागसंजयत्तणओ इंदियविसयाअन्नयरपमायजुत्तो हविज्ज स विसेसओ महामहेसुतं पमायजुत्तं पडणीया 4.6 अस्वादेवया छलेज्ज / अप्पिड्डिया खेत्तादि छलणं करेज, जयणाजुत्तं पुण साहुं जो अप्पिड्डिओ देवो अद्धोदहीओ ऊणठिईओ न ध्याय नियुक्तिः। चए छलेउ, अद्धसागरोवमठितीओ पुण जयणाजुत्तंपि छलेज्जा। अत्थि से सामत्थं जं तंपि पुव्ववरसंबंधसरणओ कोइ नियुक्तिः छलेजत्ति गाथार्थः॥१३३९-१३४०-१३४१॥ चंदिमसूरुवरागत्ति अस्या व्याख्या 1340-42 नि०- उक्कोसेण दुवालस चंदु जहन्नेण पोरिसी अट्ठ।सूरो जहन्न बारस पोरिसि उक्कोस दो अट्ठ॥१३४२॥ सादिव्यं। अकालचदो उदयकाले गहिओ संदूसियराईए चउरो अण्णं च अहोरत्तं एवं दुवालस, अहवा उप्पायगहणे सव्वराइयं गहणं, स्वाध्याये सग्गहो चेव निबुड्डो संदूसियराईए चउरो अण्णं च अहोरत्तं एवं बारस / अहवा अजाणओ, अब्भछण्णे संकाए न नजइ, दोषा:। केवलं ग्रहणम्, परिहरिया राई पहाए दिळं सग्गहो निब्बुडो अण्णंच अहोरत्तं एवं दुवालस। एवं चंदस्स, सूरस्स अत्थमणगहणे सरागसंयतः सरागसंयतत्वादिन्द्रियविषयाद्यन्यतरप्रमादयुक्तो भवेत् स विशेषतो महामहेषु तं प्रमादयुक्तं प्रत्यनीका देवता छलेत्- अल्पर्द्धिका क्षिप्तादिच्छलनां / कुर्यात्, यतनायुक्तं पुनः साधुं योऽल्पर्द्धिको देवोऽ|दधित ऊनस्थितिको न शक्नोति छलयितुम्, अर्धसागरोपमस्थितिकः पुनर्यतनायुक्तमपि छलेत्, अस्ति तस्य सामर्थ्यं यत्तमपि पूर्वापरसम्बन्धस्मरणतः कश्चित् छलेदिति / चन्द्र उदयकाले गृहीतः संदूषितरात्रेश्चत्वारः अन्यच्चाहोरात्रमेवं द्वादश, अथवा उत्पातग्रहणे सर्वरात्रिकंठ ग्रहणम्, सग्रह एव ब्रूडितः संदूषितरात्रेश्चत्वारः अन्यच्चाहोरात्रमेवं द्वादश, अथवा अजानतः अभ्रच्छन्ने शङ्कायां न ज्ञायते, केवलं ग्रहणम्, परिहता रात्रिः, प्रभाते दृष्टम्,8 सग्रहो बडितः, अन्यचाहोरात्रमेवं द्वादश, एवं चन्द्रस्य, सूर्यस्य तु अस्तमयनग्रहणे, 2 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy