Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्ग्रहाः। नियुक्तिः 1287 अज्ञातत्वे धर्मवसुशिष्यौ। भाग-३ / / 1237 // पच्छाणाए मयहरियाए पुच्छिया-सब्भावेण कहिओजहारट्ठवद्धणभजाऽहं, संजतीमज्झेऽसागारियं अच्छाविया, वियाया रत्तिं, मा साहूणं उड्डाहो होहितित्ति णाममुद्दा आभरणाणि य उक्खिणित्ता रण्णो अंगणए ठवित्ता पच्छन्ना अच्छइ, अजियसेणेणागासतलगएणं पभा मणीण दिव्वा दिट्ठा, दिट्ठो य, गहिओ, णेण अग्गमहिसीए दिन्नो अपुत्ताए, सो य पुत्तो, सा या संजतीहिं पुच्छिया भणइ- उद्दाणगं जायं तं मए विगिंचियं, खइयं होहिति, ताहे अंतेउरंणीइ अतीइ य, अंतेउरियाहिं समं मित्तिया जाया, तस्स मणिप्पहोत्ति णामं कयं, सोराया मओ, मणिप्पभो राया जाओ, सो य तीए संजईए निरायं अणुरत्तो, सोय अवंतिवद्धणो पच्छायावेण भायावि मारिओ सावि देवी ण जायत्ति भाउनेहेण अवंतिसेणस्स रज्जं दाऊण पव्वइओ, सोय मणिप्पहं कप्पागं मग्गइ, सोन देइ, ताहे सव्वबलेण कोसंबिं पहाविओ। ते य दोवि अणगारा परिकम्मे समत्ते एगो भणइ-जहा विणयवतीए इड्डी तहा ममवि होउ, णयरे भत्तं पच्चक्खायं, बीओ धम्मजसो विभूसं नेच्छंतो कोसंबीए उज्जेणीए. य अंतरा वच्छगातीरे पव्वयकंदराए भत्तं पच्चक्खायं / ताहे तेण अवंतिसेणेण कोसंबी रोहिया,तत्थ जणो अप्पणोअद्दण्णो,न - पश्चात् ज्ञाते महत्तरिकया पृष्टा- सद्भावः कथितः यथा राष्ट्रवर्धनस्य भार्याऽहम्, संयतीमध्येऽसागरिकं स्थापिता, प्रजनितवती रात्रौ, मा साधूनामुड्डाहो भूदिति / नाममुद्रामाभरणानि चोत्क्षिप्य राज्ञोऽङ्गणे स्थापयित्वा प्रच्छन्ना तिष्ठति, अजितसेनेनाकाशतलगतेन मणीनां प्रभा दिव्या दृष्टा, दृष्टश्च, गृहीतः, अनेन अग्रमहिष्य & अपुत्रायै दत्तः, स च पुत्रः, सा च संयतीभिः पृष्टा भणति- मृतं जातं तन्मया त्यक्तम्, प्रसिद्धं (विनष्टं?) भविष्यतीति, तदाऽन्तःपुरं गच्छत्यायाति च, अन्तःपुरिकाभिः समं मैत्री जाता, तस्य मणिप्रभ इति नाम कृतम्, स राजा मृतः, मणिप्रभो राजा जातः, स च तस्यां संयत्यां नितरामनुरक्तः, स चावन्तिवर्धनः पश्चात्तापेन भ्राताऽपि मारितः सोऽपि देवी न प्राप्तेति भ्रातृस्नेहेनावन्तीषणस्य राज्यं दत्त्वा प्रव्रजितः, स च मणिप्रभं दण्डं मार्गयति, स न ददाति, तदा सर्वबलेन कौशाम्बी प्रधावितः। तौ च द्वावपि अनगारौ परिकर्मणि समाप्ते (अनशनोद्यतौ) एको भणति- यथा विनयवत्या ऋद्धिस्तथा ममापि भवतु, नगरे भक्तं प्रत्याख्यातम्, द्वितीयो धर्मयशा विभूषामनिच्छन् / & कौशम्ब्या उज्जयिन्याश्चान्तरा वत्सकातीरे पर्वतकन्दरायां भक्तं प्रत्याख्यातवान्। तदा तेनावन्तीषेणेन कौशाम्बी रुद्धा, तत्र स्वयं जनः पीडितः, न. // 1237 //

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508