Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 400
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1240 // जाओ, चिंतेइ-पव्वजं न तरामि काउं,मायरं आपुच्छइ,-जामि,सा अणुसासइ तहविन ठाइ,सा भणइ-तोखाइ मन्निमित्तं 4. चतुर्थबारस वरिसाणि करेहि, भणइ-करेमि, पुन्नेसु आपुच्छइ, सा भणइ- मयहरियं आपुच्छामि, तीसेवि बारस वरिसाणि, ताहे मध्ययनम् प्रतिक्रमणं, आयरियस्सवि वयणेण बारस, उवज्झायस्स बारस, एवं अडयालीसंवरिसाणि अच्छा विओ तह वि न ठाइ, विसजिओ, 4.4 योगपच्छा मायाए भण्णइ-मा जहिं वा तहिं वा वच्चाहि, महल्लपिया तुज्झ पुंडरीओराया, इमा ते पितिसंतिया मुद्दिया कंबलरयणं सङ्कहाः। च मए नितीए नीणीयं एयाणि गहाय वच्चाहित्ति, गओ णयरं, रण्णो जाणसालाए आवासिओ कल्ले रायाणं पेच्छिहामित्ति, नियुक्तिः 1288-90 अब्भंतरपरिसाए पेच्छणयं पेच्छइ, सा नट्टिया सव्वरत्तिं नच्चिऊण पभायकाले निद्दाइया,ताहे साधोरिगिणी चिंतेइ-तोसिया अलोभे एरिसा बहुगं च लद्धं जइ एत्थ वियट्टइ तो धरिसियामोत्ति, ताहे इमं गीतियं पगाइया- 'सुट्ट गाइयं सुट्ट नच्चियं सुट्ट वाइयं क्षुल्लकः। साम सुंदरि / अणुपालिय दीहराइयओ सुमिणंते मा पमायए॥१॥ इयं निगदसिद्धैव, एत्थंतरे खुड्डएण कंबलरयणं छूढं जसभद्देण जुवराइणा कुंडलं सयसहस्समोल्लं, सिरिकताए सत्थवाहिणीए हारो सयसहस्समोल्लो, जयसंधिणा अमच्चेण कडगो जातः, चिन्तयति- प्रव्रज्यां न शक्नोमि कर्तुम्, मातरमापृच्छते- यामि, सा अनुशास्ति तथापि न तिष्ठति सा भणति- तदा मन्निमित्तं द्वादश वर्षाणि कुरू, भणतिकरोमि, पूर्णेषु आपृच्छते, सा भणति- महत्तरिकामापृच्छे, तस्या अपि द्वादश वर्षाणि, तत आचार्यस्यापि वचनेन द्वादश उपाध्यायस्य द्वादश, एवमष्टचत्वारिंशत् / वर्षाणि स्थापितस्तथापि न तिष्ठति, विसृष्टः, पश्चाद् मात्रा भण्यते- मा यत्र वा तत्र वा बाजीः, पितृव्यस्तव पुण्डरीको राजा, इयं च ते पितृसत्का मुद्रिका कम्बलरत्नं मया 8 निर्गच्छन्त्याऽऽनीतम्, एते गृहीत्वा व्रज, गतो नगरम्, राज्ञो यानशालायामुषितः कल्ये राजानं प्रेक्षिष्य इति, अभ्यन्तरपर्षदि प्रेक्षणकं प्रेक्षते, सा नटी सर्वरात्रं नर्तित्वा प्रभातकाले निद्रायिता, तदा सा नर्तकी चिन्तयति-तोषिता पर्षत् बहु च लब्धं यद्यधुना प्रमाद्यति तर्हि अपभ्राजिताः स्म इति, तदेमां गीतिकां प्रगीतवती- सुष्ठगीतं सुष्ठ // 1240 // नर्तितं सुष्ठ वादितं श्यामायां सुन्दरि! / अनुपालितं दीर्घरानं स्वप्नान्ते मा प्रमादीः॥ 1 // अत्रान्तरे क्षुल्लककुमारेण कम्बलरत्नं क्षिप्तम्, यशोभद्रेण युवराजेन कुण्डलं शतसहस्रमूल्यम्, श्रीकान्तया सार्थवाह्या हारः शतसहस्रमूल्यः, जयसन्धिनाऽमात्येन कटकं -

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508