Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 428
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1268 // कंबलरयणेण य वेढिउंसुसाणे उज्झेइ, पच्छा मसाणपालो पाणो, तेण गहिओ, तेण अप्पणो भजाए समप्पिओ, सा अज्जा तीए पाणीए सह मेत्तियं घडेइ, सा य अज्जा संजतीहिं पुच्छिया-किंगब्भो?, भणइ- मयगो जाओ, सो मए उज्झिओत्ति, सोवि संवड्डइ, ताहे दारगेहि समं रमंतो डिंभाणि भणइ- अहं तुन्भं राया मम तुन्भे कर देह, सो सुक्ककच्छूए गहिए, ताणि भणइ-ममं कंडुयह, ताहे करकंडुत्ति नामं कयं, सो य तीए संजतीए अणुरत्तो, सा से मोदगे देइ, जं वा भिक्खं लहइ, संवडिओ मसाणं रक्खइ, तत्थ य दो संजया केणइ कारणेण तं मसाणं गया, जाव एगत्थ वंसीकुडंगे दंडगं पेच्छंति, तत्थेगो दंडलक्खणं जाणइ, सो भणइ-जो एयं दंडगं गेण्हइ सोराया हवई, किंतु पडिच्छियव्वो जाव अण्णाणि चत्तारि अंगुलाणि वड्डइ, ताहे जोगोत्ति, तेण मायंगेण एगेण य धिज्जाइएण सुयं, ताहे सो मरुगो अप्पसागारिए तं चउरंगुलं खणिऊण छिंदइ, तेण य चेडेण दिट्ठो, उद्दालिओ, सो तेण मरुएण करणं णीओ, भणइ-देहि मे दंडगं, सो भणइ-न देमि, मम मसाणे, धिज्जाइओ भणइ- अण्णं गिण्ह, सो नेच्छइ, मम एएण कजं, सो दारओ पुच्छिओ-किं न देसि?, भणइ- अहं एयस्स रत्नकम्बलेन च वेष्टयित्वा श्मशाने उज्झति, पश्चात् श्मशानपालः पाणस्तेन गृहीतः, तेनात्मनो भार्यायै समर्पितः, सा आर्या तया पाण्या सह मैत्रीं घटयति, साचार्या संयतीभिः पृष्टा- क्व गर्भः?, भणति- मृतको जातस्ततो मयोज्झित इति, सोऽपि संवर्धते, तदा दारकैः समं रममाणो डिम्भान् भणति- अहं भवतां राजा मह्यं यूयं कर दत्त, स शुष्ककण्डा गृहीतः, तान् भणति- मां कण्डूयत, तदा करकण्डूरिति नाम कृतम्, स च तस्यां संयत्यां अनुरक्तः, सा तस्मै मोदकान् ददाति. यां वा भिक्षां लभते,। | संवृद्धः श्मशानं रक्षति, तत्र च द्वौ साधू केनचित्कारणेन तत् श्मशानं गतौ, यावदेकत्र वंशीकुडङ्गे दण्डं प्रेक्षेते, तत्रैको दण्डलक्षणं जानाति, स भणति- य एनं दण्डकं गृह्णाति स राजा भवति, किंतु प्रतीक्षितव्यो यावदन्यान् चतुरोऽङ्गुलान् वर्धते, तदा योग्य इति, तत्तेन मातङ्गेनैकेन च धिग्जातीयेन श्रुतम्, तदा स ब्राह्मणोऽल्पसागारिके तं चतुरङ्गलं खनित्वा छिनत्ति, तेन च चेटेन दृष्टः, उद्दालितः, स तेन ब्राह्मणेन करणं (न्यायालयं) नीतः, भणति- देहि मह्यं दण्डकम, स भणति- न ददामि, मम श्मशाने, धिग्जातीयो भणति- अन्यं गृहाण, स नेच्छति, ममैतेन कार्यम्, स दारकः पृष्टः- किं न ददासि?, भणति- अहमेतस्य - 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्ग्रहाः। नियुक्तिः 1311 मूलोत्तरगुणप्रत्याख्याने व्युत्सर्गेच दृष्टान्ताः / भाष्य: 207-208 // 1268 //

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508