Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 449
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1289 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, |4.5 त्रयस्त्रिंशस्थानम्। सूत्रम् 24(25) अर्हदाद्याशातनाः। महत्थं जिणवयणसमाहियप्पाणं // 4 // श्रावकाणामाशातनया, क्रिया तथैव, जिनशासन-भक्ता गृहस्थाः श्रावका उच्यन्ते, आशातना तु-लद्भूण माणुसत्तं नाऊणवि जिणमयं न जे विरई। पडिवखंति कहं ते धण्णा वुच्चंति लोगंमि?॥१॥सावगसुत्तासायणमत्थुत्तरं कम्मपरिणइवसाओ। जइवि पवजंति न तंतहावि धण्णत्ति मग्गठिया॥२॥ सम्यग्दर्शनमार्गस्थितत्वेन गुणयुक्तत्वादित्यर्थः, श्राविकाणामाशातनया, क्रियाऽऽक्षेपपरिहारौ पूर्ववत्, देवानामाशातनया, क्रिया तथैव, आशातना तु-कामपसत्ता विरईए वज्जिया अणिमिसया(३) निच्चिट्ठा। देवा सामत्थंमिवि न य तित्थस्सुन्नइकरा य॥१॥ एत्थ पसिद्धी मोहणियसायवेयणियकम्मउदयाओ। कामपसत्ता विरई कम्मोदयउ च्चिय न तेसिं॥२॥अणिमिस देवसहावा णिच्चिट्ठाणुत्तरा उकयकिच्चा / कालाणुभावा तित्थुन्नईवि अन्नत्थ कुव्वंति॥३॥ देवीनामाशातनया, क्रियाक्षेपपरिहारौ प्राग्वत् / इहलोकस्याऽऽशातनया, क्रिया प्राग्वत् / इहलोको- मनुष्यलोकः, आशातना तस्य वितथप्ररूपणादिना, परलोकस्याऽऽशातनया, प्राग्वत्, परलोक:- नारकतिर्यगमराः, आशातना तस्य वितथप्ररूपणादिनैव, द्वितयेऽप्याक्षेपपरिहारौ स्वमत्या कार्यो। केवलिप्रज्ञप्तस्य धर्मस्याऽऽशातनया, क्रिया प्राग्वत्, स च धर्मो द्विविधः- श्रुतधर्मश्चारित्रधर्मश्च, आशातना तु- पाययसुत्तनिबद्धं को वा जाणेइ पणीय केणेयं?। किं वा चरणेणं तू दाणेण विणा उ हवइत्ति॥१॥ उत्तरं-बालस्त्रीमूढ(मन्द)मूर्खाणां, नृणां चारित्र महार्थं जिनवचनसमाहितात्मना ॥४॥लब्ध्वा मानुष्यं ज्ञात्वाऽपि जिनवचनं न ये विरतिम् / प्रतिपद्यन्ते कथं ते धन्या उच्यन्ते लोके? ॥१॥श्रावकाशातनासूत्रमत्रोत्तरं कर्मपरिणतिवशात् / यद्यपि न तां प्रतिपद्यन्ते तथापि धन्या मार्गस्थिता इति // 2 // कामप्रसक्ता विरत्या वर्जिता अनिमेषा निश्चेष्टाश्च / देवाः सामर्थेऽपि न च तीर्थोन्नतिकारकाश्च / / 1 / / अत्रोत्तरं मोहनीयसातवेदनीयकर्मोदयात् / कामप्रसक्ता विरतिश्च कर्मोदयत एव न तेषाम् // 2 // अनिमेषा देवस्वाभाव्यात् निश्चेष्टा अनुत्तरास्तु कृतकृत्याः। कालानुभावात् तीर्थोन्नतिमपि अन्यत्र कुर्वन्ति // 3 // 0 प्राकृतः सूत्रनिबन्ध इति को वा जानाति केनेदं प्रणीतमिति / किं वा चारित्रेणैव दानेन विना भवति तु // 1 // // 12 //

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508