Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 450
________________ 4. चतुर्थ मध्ययनम् प्रतिक्रमणं, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1290 // काङ्क्षिणाम् / अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्तःप्राकृतःकृतः॥१॥निपुणधर्मप्रतिपादकत्वाच्च सर्वज्ञप्रणीतत्वमिति, चरणमाश्रित्याह'दानमौरभ्रिकेणापि, चाण्डालेनापि दीयते / येन वा तेन वा शीलं, न शक्यमभिरक्षितुम् // 1 // दानेन भोगानाप्नोति, यत्र छ यत्रोपपद्यते / शीलेन भोगान् स्वर्गच, निर्वाणंचाधिगच्छति // 2 // तथाऽभयदानदाता चारित्रवान्नियत एवेति / सदेवमनुष्यासुरस्य लोकस्याऽऽशातनया, क्रिया प्राग्वत्, आशातना तु वितथप्ररूपणादिना, आह च भाष्यकार: त्रयस्त्रिंश स्थानम्। भा०- देवादीयं लोयं विवरीयं भणइ सत्तदीवुदही। तह कइ पयावईणं पयईपुरिसाण जोगोवा // 215 // (213) सूत्रम् भा०-उत्तरं-सत्तसुपरिमियसत्ता मोक्खोसुण्णत्तणं पयावइय। केण कउत्तऽणवत्था पयडीऍकहं पवित्तित्ति?॥२१६॥ (214) / 24(25) अहंदाद्याभा०- जमचेयणत्ति पुरिसत्थनिमित्तं किल पवत्तती सा य / तीसे च्चिय अपवित्ती परोत्ति सवं चिय विरूद्धं // 217 / / (215) शातनाः। सर्वप्राणभूतजीवसत्त्वानामाशातनया, क्रिया प्राग्वत्, तत्र प्राणिनः- द्वीन्द्रियादयः व्यक्तोच्छासनिःश्वासा अभूवन् भवन्ति / भाष्यः 215-217 भविष्यन्ति चेति भूतानि-पृथिव्यादयः जीवन्ति जीवा-आयुःकर्मानुभवयुक्ताःसर्व एवेत्यर्थः सत्त्वा:-सांसारिकसंसारातीतभेदाः, एकार्थिका वा ध्वनय इति, आशातना तु विपरीतप्ररूपणादिनैव, तथाहि-अङ्गुष्ठपर्वमात्रोद्वीन्द्रियाद्यात्मेति, पृथिव्यादयस्त्वजीवा एव, स्पन्दनादिचैतन्यकार्यानुपलब्धेः, जीवाः क्षणिका इति, सत्त्वाः संसारिणोऽङ्गष्ठपर्वमात्रा एव भवन्ति, संसारातीता न सन्त्येव, अपितुप्रध्यातदीपकल्पोपमो मोक्ष इति, उत्तरं- देहमात्र एवात्मा, तत्रैव सुखदुःखादितत्कार्योपलब्धेः, 0 देवादिकं लोकं विपरीतं वदति सप्त द्वीपोदधयः / तथा कृतिः प्रजापतेः प्रकृतिपुरुषयोः संयोगो वा // 1 // 0 उत्तरं- सप्तसु परिमिताः सत्त्वा अमोक्षः शून्यत्वं // 1290 / / वा प्रजापतिश्च / केन कृत इत्यनवस्था प्रकृतेः कथं प्रवृत्तिरिति? // 2 // 0 यदचेतनेति पुरुषार्थनिमित्तं किल प्रवर्त्तते सा च। तस्या एवाप्रवृत्तावितरोऽपि सर्वमेवैवं विरुद्धम् // 3 //

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508