SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1289 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, |4.5 त्रयस्त्रिंशस्थानम्। सूत्रम् 24(25) अर्हदाद्याशातनाः। महत्थं जिणवयणसमाहियप्पाणं // 4 // श्रावकाणामाशातनया, क्रिया तथैव, जिनशासन-भक्ता गृहस्थाः श्रावका उच्यन्ते, आशातना तु-लद्भूण माणुसत्तं नाऊणवि जिणमयं न जे विरई। पडिवखंति कहं ते धण्णा वुच्चंति लोगंमि?॥१॥सावगसुत्तासायणमत्थुत्तरं कम्मपरिणइवसाओ। जइवि पवजंति न तंतहावि धण्णत्ति मग्गठिया॥२॥ सम्यग्दर्शनमार्गस्थितत्वेन गुणयुक्तत्वादित्यर्थः, श्राविकाणामाशातनया, क्रियाऽऽक्षेपपरिहारौ पूर्ववत्, देवानामाशातनया, क्रिया तथैव, आशातना तु-कामपसत्ता विरईए वज्जिया अणिमिसया(३) निच्चिट्ठा। देवा सामत्थंमिवि न य तित्थस्सुन्नइकरा य॥१॥ एत्थ पसिद्धी मोहणियसायवेयणियकम्मउदयाओ। कामपसत्ता विरई कम्मोदयउ च्चिय न तेसिं॥२॥अणिमिस देवसहावा णिच्चिट्ठाणुत्तरा उकयकिच्चा / कालाणुभावा तित्थुन्नईवि अन्नत्थ कुव्वंति॥३॥ देवीनामाशातनया, क्रियाक्षेपपरिहारौ प्राग्वत् / इहलोकस्याऽऽशातनया, क्रिया प्राग्वत् / इहलोको- मनुष्यलोकः, आशातना तस्य वितथप्ररूपणादिना, परलोकस्याऽऽशातनया, प्राग्वत्, परलोक:- नारकतिर्यगमराः, आशातना तस्य वितथप्ररूपणादिनैव, द्वितयेऽप्याक्षेपपरिहारौ स्वमत्या कार्यो। केवलिप्रज्ञप्तस्य धर्मस्याऽऽशातनया, क्रिया प्राग्वत्, स च धर्मो द्विविधः- श्रुतधर्मश्चारित्रधर्मश्च, आशातना तु- पाययसुत्तनिबद्धं को वा जाणेइ पणीय केणेयं?। किं वा चरणेणं तू दाणेण विणा उ हवइत्ति॥१॥ उत्तरं-बालस्त्रीमूढ(मन्द)मूर्खाणां, नृणां चारित्र महार्थं जिनवचनसमाहितात्मना ॥४॥लब्ध्वा मानुष्यं ज्ञात्वाऽपि जिनवचनं न ये विरतिम् / प्रतिपद्यन्ते कथं ते धन्या उच्यन्ते लोके? ॥१॥श्रावकाशातनासूत्रमत्रोत्तरं कर्मपरिणतिवशात् / यद्यपि न तां प्रतिपद्यन्ते तथापि धन्या मार्गस्थिता इति // 2 // कामप्रसक्ता विरत्या वर्जिता अनिमेषा निश्चेष्टाश्च / देवाः सामर्थेऽपि न च तीर्थोन्नतिकारकाश्च / / 1 / / अत्रोत्तरं मोहनीयसातवेदनीयकर्मोदयात् / कामप्रसक्ता विरतिश्च कर्मोदयत एव न तेषाम् // 2 // अनिमेषा देवस्वाभाव्यात् निश्चेष्टा अनुत्तरास्तु कृतकृत्याः। कालानुभावात् तीर्थोन्नतिमपि अन्यत्र कुर्वन्ति // 3 // 0 प्राकृतः सूत्रनिबन्ध इति को वा जानाति केनेदं प्रणीतमिति / किं वा चारित्रेणैव दानेन विना भवति तु // 1 // // 12 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy