SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1288 // सूत्रम् तु / दसविहवेयावच्चे कायव्वे सयं न कुव्वंति ॥२॥डहरोविणाणवुड्डो अकुलीणोत्तिय गुणालओ किह णु? / दुम्मेहाईणिवि |4. चतुर्थएवं भणंतऽसंताइ दुम्मेहो॥३॥ जाणंति नविय एवं निद्धम्मा मोक्खकारणं णाणं / निच्चं पगासयंता वेयावच्चाइ कुव्वंति // मध्ययनम् प्रतिक्रमणं, 4 // उपाध्यायानामाशातनया, क्रिया पूर्ववत्, आशातनाऽपि साक्षेपपरिहारा यथाऽऽचार्याणां नवरं सूत्रप्रदा उपाध्याया इति, साधूनामाशातनया, क्रिया पूर्ववत्,- जोऽमुणियसमयसारो साहुसमुद्दिस्स भासए एवं / अविसहणातुरियगई भंडणमामुंडणा त्रयस्त्रिंश स्थानम्। चेव॥१॥पाणसुणयावभुंजंति एगओतह विरूवनेवत्था।एमाइवयदवण्णंमूढो नमुणेइ एयंतु॥२॥अविसहणादिसमेया संसारसहावजाणणाचेव।साहूचेवऽकसायाजओपभुंजंतितेतहवि॥३॥साध्वीनामाशातनया, क्रिया पूर्ववत्,- कलहणिया 24(25) बहुउवही अहवावि समणुवद्दवो समणी। गणियाण पुत्तभण्डा दुमवेल्लि जलस्स सेवालो॥१॥ अत्रोत्तरं- कलहंति नेव अर्हदाद्यानाऊण कसाए कम्मबंधबीए उ।संजलणाणमुदयओईसिंकलहेविको दोसो?॥२॥उवही य बहुविगप्पो बंभव्वयरक्खणत्थमेयासिं / भणिओ जिणेहि जम्हा तम्हा उवहिमि नो दोसो॥३॥समणाण नेय एया उवद्दवो सम्ममणुसरंताणं / आगमविहिं तु। दशविधं वैयावृत्यं कर्त्तव्यं स्वयं न कुर्वन्ति // 2 // बालोऽपि ज्ञानवृद्धोऽकुलीन इति गुणालयः कथं नु? / दुर्मेधआदीन्यपि एवं भणति असन्ति दुर्मेधः // 3 // जानन्ति नापि चैवं च निर्धर्माणो मोक्षकारणं ज्ञानम्। नित्यं प्रकाशयन्तो वैयावृत्त्यादि कुर्वन्ति / / 4 / / योऽज्ञातसमयसारः साधून समुद्दिश्य भाषते एवम् / अविषहणा अत्वरितगतय भण्डनमामुण्डनं चैव // 1 // पाणा इव श्वान इव भुञ्जन्ति एकतस्तथा विरूपनेपथ्याः। एवमादि वदत्यवर्ण मूढो न जानात्येतत्तु // 2 // अविषहणादिसमेताः / संसारस्वभावज्ञानादेव। साधव एवाकषाया यतोऽतः प्रभुञ्जन्ति ते तथैव / / 3 / / कलहकारिका बहूपधिका अथवाऽपि श्रमणोपद्रवः श्रमणी। गणिकानां पुत्रभाण्डा द्रुमस्य वल्ली जलस्य शैवालः॥ 1 // कषायान् कर्मबन्धबीजानि ज्ञात्वा नैव कलहयन्ति। संज्वलनानामुदयात् ईषत् कलहेऽपि को दोषः? / / 2 / / उपधिश्च बहुविकल्पो 2 // 1288 // ब्रह्मव्रतरक्षणार्थमेतासाम्। भणितो जिनैर्यस्मात् तस्मादुपधौ न दोषः / / 3 / / श्रमणानां नैता उपद्रवः सम्यगनुसरताम् / आगमविधि - शातनाः।
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy