Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ मध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1273 // भा०- जो चूयरुक्खं तु मणाहिरामं, समंजरिं पल्लवपुप्फचित्तं / रिद्धिं अरिद्धिं समुपेहिया णं, गंधाररायावि समिक्ख धम्मं // 4. चतुर्थ२१४॥ (212) प्रतिक्रमणं, कण्ठ्या / एवं सो विहरइ। ते चत्तारि विहरमाणा खिइपइट्ठियणयरमझे चउद्दारं देवउलं, पुव्वेण करकंडूपविट्ठो, दक्खिणेणं 4.4 योगदुम्मुहो, एवं सेसावि, किह साहुस्स अन्नहामहो अच्छामित्ति तेण दक्खिणेणावि मुहं कयं, नमी अवरेण, तओवि मुहं, सङ्ग्रहाः। गंधारो उत्तरेण, तओ वि मुहं कयंति / तस्य य करकंडुस्स बहुसो कंडू, सा अत्थि चेव तेण कंडूयणगं गहाय मसिणं मसिणं नियुक्तिः 1311 कण्णो कंडूइओ, तं तेण एगत्थ संगोवियं, तंदुम्मुहोपेच्छई,-'जया रज्जं चरटुंच,पुरं अंतेउरंतहा / सव्वमेयं परिच्चन्ज, संचयं मूलोत्तरगुणकिं करेसिमं? // 1 // सिलोगो कंठो जाव करकंडू पडिवयणं न देइ ताव नमी वयणमिमं भणइ-जया ते पेड़ए रज्जे,कया प्रत्याख्याने व्युत्सर्गेच किच्चकरा बहू / तेसिं किच्चं परिच्चज, अन्नकिच्चकरो भवं? // 2 // सिलोगो कंठो, किं तुम एयस्स आउत्तिगोत्ति / गंधारो भणइ- जया सव्वं परिच्चन्ज मोक्खाय घडसी भवं / परंगरिहसी कीस?, अत्तनीसेसकारए॥३॥सिलोगो कंठो, तं करकंडू भणइ-मोक्खमग्गं पवण्णाणं, साहूणं बंभयारिणं / अहियत्थं निवारन्ते, न दोसं वत्तुमरिहसि // 4 // सिलोगो-'रूसउ वा परो मा वा, विसं वा परिअत्तउ। भासियव्वा हिया भासा, सपक्खगुणकारिणी॥५॥ सिलोगो, श्लोकद्वयमपि कण्ठ्यम् / / ®एवं स विहरति / ते चत्वारो विहरन्तः क्षितिप्रतिष्ठितनगरमध्ये चतुरि देवकुलं (तत्र) पूर्वेण करकण्डूः प्रविष्टः, दक्षिणेन दुर्मुखः, एवं शेषावपि, कथं साधो-2 न्यतोमुखस्तिष्ठामीति तेन दक्षिणस्यामपि मुखं कृतम्, नमिरपरेण, तस्यामपि मुखम्, गान्धार उत्तरेण, तस्यामपि मुखं कृतमिति / तस्य च करकण्डोर्बही कण्डूः // 1273 / / साऽस्त्येव, तेन कण्डूयनं गृहीत्वा मसूर्ण मसृणं कर्णः कण्डूयितः, तत् तेनैकत्र संगोपितम्, तत् दुर्मुखः प्रेक्षते, श्लोकः कण्ठ्यः यावत् करकण्डूः प्रतिवचनं न ददाति | तावत् नमिर्वचनमिदं भणति / श्लोकः कण्ठ्यः , किं त्वमेतस्याऽऽयुक्तक इति?, गान्धारो भणति- श्लोकः कण्ठ्यः , तं करकण्डूभणति- श्लोकः, श्लोकः,। हटान्ता भाष्य : 214

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508