Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 440
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1280 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्ग्रहाः। नियुक्तिः 1320 प्रायश्चित्ते धनगुप्तः। छत्ताइछत्तं सुरसारखा, अपुवकरणमणाएपढमसिद्धो / ' पावेइ, तहा कायव्वं, एवं दाणे य करणे यजोगा संगहिया भवंति, पायच्छित्तकरणेत्ति गयं 31 / इयाणिं आराहणा य मारणंतित्ति, आराहणाए मरणकाले योगाः सङ्गान्ते, तत्रोदाहरणं प्रति गाथापश्चार्धमाह नि०-आराहणाएँ मरुदेवा ओसप्पिणीए पढम सिद्धो॥१३२०॥ विणीयाए णयरीएभरहोराया, उसहसामिणोसमोसरणं, प्राकारादिः सर्वः समवसरणवर्णकोऽभिधातव्यो यथा कल्पे,सा मरुदेवा भरहं विभूसियं दद्दूण भणइ- तुज्झ पिया एरिसिं विभूतिं चइत्ता एगो समणो हिंडइ, भरहो भणइ- कत्तो मम तारिसा विभूई जारिसा तातस्स?, जड़ न पत्तियसि तो एहि पेच्छामो, भरहो निग्गओ सव्वबलेण, मरुदेवावि निग्गया, एगंमि हत्थिंमि विलग्गा, जाव पेच्छइ छत्ताइछत्तं सुरसमूहं च ओवयंतं, भरहस्स वत्थाभरणाणि ओमिलायंताणि दिट्ठाणि, दिट्ठा पुत्तविभूई? कओमम एरिसत्ति, सातोसेण चिंतिउमारद्धा, अपुव्वकरणमणुपविठ्ठा, जाती नत्थि, जेणवणस्सइकाएहितो उवट्टित्ता, तत्थेव हत्थिवरगयाए केवलनाणं उप्पण्णं, सिद्धा, इमीए ओसप्पिणीए पढमसिद्धो। एवमाराधनांप्रति योगसङ्ग्रहः / कर्तव्य इति 32 / प्राप्नोति निर्जराम्, तथा कर्त्तव्यम्, एवं दाने करणे च योगाः संगृहीता भवन्ति, प्रायश्चित्तकरणमिति गतम् / इदानीमाराधना च मारणान्तिकीति, आराधनया * मरणकाले योगाः संगृह्यन्ते,। 0 विनीतायां नगर्यां भरतो राजा, ऋषभस्वामिनः समवसरणम्, सा मरुदेवी भरतं विभूषितं दृष्ट्वा भणति- तव पितेदृर्शी विभूति त्यक्त्वैकः श्रमणो हिण्डते, भरतो भणति- कुतो मम तादृशी विभूतिर्यादृशी तातस्य?, यदि न प्रत्येषि तदेहि प्रेक्षावहे, भरतो निर्गतः सर्वबलेन, मरुदेव्यपि निर्गता, 8 एकस्मिन् हस्तिनि विलना, यावत् प्रेक्षते छत्रातिच्छत्रं सुरसमूहं चावपतन्तम्, भरतस्य वस्त्राभरणान्यवम्लायमानानि दृष्टानि, दृष्टा पुत्रविभूतिः? कुतो ममेटशी? इति,8 8सा तोषेण चिन्तयितुमारब्धा, अपूर्वकरणमनुप्रविष्टा, जातिस्मृतिर्नास्ति येन वनस्पतिकायिकादुद्वृत्ता, तत्रैव वरहस्तिस्कन्धगतायाः केवलज्ञानमुत्पन्नम्, सिद्धा, अस्यामवसर्पिण्यां प्रथमः सिद्धः। // 1280 //

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508