Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 439
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1279 // तत्थोदाहरणगाहा 4. चतुर्थनि०-नयरी य चंपनामा जिणदेवो सत्थवाहअहिछत्ता। अडवी य तेण अगणीसावयसंगाण वोसिरणा // 1319 // मध्ययनम् प्रतिक्रमणं, इमीए वक्खाणं- चंपाए जिणदेवो नाम सावगो सत्थवाहो उग्घोसेत्ता अहिछत्तं वच्चइ, सो सत्थो पुलिंदएहिं विलोलिओ, |4.4 योगसोसावगो नासंतो अडविं पविट्ठो जाव पुरओ अग्निभयं मग्गओ वग्घभयं दुहओ पवायं, सो भीओ, असरणं णाऊण सयमेव सङ्ग्रहाः। भावलिंगं पडिवज्जित्ता कयसामाइओ पडिमं ठिओ, सावएहिं खइओ, सिद्धो, एवं संगपरिणाए जोगा संगहिया भवंति नियुक्तिः 30 / संगाणं च परिणत्ति गयं, इयाणिं पायच्छित्तकरणन्ति, जहाविहीए दत्तस्स, विही नाम जहा सुत्ते भणियं जो जित्तिएण स्नेहत्यागे सुज्झइ तं सुट्ठ उवउंजिउंदेंतेण जोगा संगहिया भवंति दोण्हवि करेंतदेंतयाणं, तत्थोदाहरणं प्रति गाथापूर्वार्धमाह जिनदेवः। नि०- पायच्छित्तपरूवण आहरणं तत्थ होइ धणगुत्ता। इमस्स वक्खाणं- एगस्थ णयरे - आयरिया, ते किर पायच्छित्तं जाणंति दाउंछउमत्थगावि होंतगा जहा एत्तिएण सुज्झइल वा नवत्ति, इंगिएण जाणइ, जो ताण मूले वहइ ताहे सो सुहेण णित्थरइ तं चाइयारं ठिओ य सो होइ अब्भहियं च निजरं तत्रोदाहरणगाथा। 0 अस्या व्याख्यानं- चम्पायां जिनदेवो नाम श्रावकः सार्थवाह उद्घोष्याहिच्छत्रां व्रजति, स सार्थः पुलिन्द्रैर्विलोलितः, स श्रावको नश्यन् अटवीं प्रविष्टो यावत् पुरतोऽग्निभयं पृष्ठतो व्याघ्रभयं द्विधातः प्रवातम्, स भीतः, अशरणं ज्ञात्वा स्वयमेव भावलिङ्गं प्रतिपद्य कृतसामायिकः प्रतिमां स्थितः, श्वापदैः खादितः, सिद्धः, एवं सङ्गपरिज्ञया योगाः संगृहीता भवन्ति / सङ्गानां च परिज्ञेति गतम् / इदानीं प्रायश्चित्तकरणमिति यथाविधि दत्तस्य, विधिर्नाम यथा सूत्रे भणितं यो यावता शुध्यति तं सुष्ठ उपयुज्य ददता योगाः संगृहीता भवन्ति द्वयोरपि कुर्वद्ददतो:तत्रोदाहरणम्। 0 अस्य व्याख्यानं- एकत्र नगरे धनगुप्ता आचार्याः, ते किल // 1279 // प्रायश्चित्तं जानन्ति दातुं छद्मस्था अपि सन्तो यथेयता शुध्यति वा नवेति, इङ्गितेन जानाति, यस्तेषां मूले वहति तदा स सुखेन निस्तरति तं चातिचारम्, स्थिरश्च भवति सः अभ्यधिकां च .

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508