Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 444
________________ नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1284 // 4.5 तत्थ गए चेव उल्लावं देइ आसायणा सेहस्स 21, किंति त्ति सेहे राइणिएण आहूए किंति वत्ता भवइ आसायणा सेहस्स, 4. चतुर्थकिंति- किं भणसित्ति भणइ, मत्थएण वंदामोत्ति भणियव्वं 22, तुमं ति सेहे राइणियं तुमंति वत्ता भवइ आसायणा सेहस्स, मध्ययनम् प्रतिक्रमणं, सो तुमंति चोएत्तए 23, तज्जाए त्ति सेहे राइणियं तज्जाएणं पडिहणित्ता भवति आसायणा सेहस्स, तज्जाएणं'ति कीस अजो! गिलाणस्स न करेसि?, भणइ- तुमंकीस न करेसि?, आयरिओ भणइ- तुम आलसिओ, सो भणइ-तुमंचेव आलसिओ त्रयस्त्रिंश त्स्थानम्। इत्यादि 24, णो सुमणो त्ति सेहे राइणियस्स कहं कहेमाणस्स नो सुमणसो भवइ आसायणा सेहस्स, इह नो सुमणसेत्ति सूत्रम् ओहयमणसंकप्पे अच्छइन अणुबूहइ कहं अहो सोहणं कहियंति 25, णो सरसि त्ति सेहे राइणियस्स कहं कहेमाणस्स णो 23(24) समरसित्ति वत्ता भवइ आसायणा सेहस्स, इह च ‘णो सुमरसि'त्ति न सुमरसि तुमं एवं अत्थं, न एस एवं भवइ 26, कहं छेत्त तेत्तीसाए आसायणाहिं। त्ति रायणियस्स कहं कहेमाणस्सतं कहं अच्छिंदित्ता भवइ आसायणा सेहस्स, अच्छिंदित्ता भवइत्ति भणइ अहं कहेमि 27, परिसं भेत्ते ति रायणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसायणा सेहस्स, इह च परिसं भेत्तत्ति एवं भणइ तत्र गत एवोल्लापं ददाति आशातना शैक्षस्य 21, कि मितीति शैक्षो रात्निकेनाहूतः किमिति वक्ता भवत्याशातना शैक्षस्य, किमिति किं भणसीति भणति, मस्तकेन वन्द इति भणितव्यं 22, त्व मिति शैक्षो रात्निकं त्वमिति वक्ता भवति आशातना शैक्षस्य, कस्त्वमिति नोदयिता 23, तज्जात इति शैक्षो रात्निकं तज्जातेन प्रतिहन्ता भवत्याशातना शैक्षस्य, तज्जातेनेति कथमार्य! ग्लानस्य न करोषि?, भणति-त्वं कथं न करोषि ?, आचार्यो भणति- त्वमलसः, स भणति- त्वमेवालस इत्यादि 24, न सुमना इति शैक्षो रात्निके कथां कथयति नो सुमना भवत्याशातना शैक्षस्य, इह न सुमना इति उपहतमनः संकल्पस्तिष्ठति नानुबृंहति कथां अहो शोभनंह कथितमिति 25, न स्मरसीति शैक्षो रात्निके कथां कथयति न स्मरसीतिवक्ता भवति आशातना शैक्षस्य, इह च न स्मरसीति न स्मरसि त्वमेनमर्थ नैष एवं भवति 26,8 // 1284 / / कथां छेत्तेति रालिके कथां कथयति तां कथां छेदयति आशातना शैक्षस्य, आच्छेत्ता भवतीति भणति- अहं कथयामि 27 पर्षदं भेत्तेति रात्लिके कथां कथयति पर्षदो| भेत्ता भवति आशातना शैक्षस्य, इह च पर्षदो भेत्तेति एवं भणति--

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508