Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1277 // नियुक्तिः प्याने झाणं झायइत्ति, मा वाघायं करेहित्ति, अण्णे भणंति-पव्वइओएसो लिंगी मन्ने वेयाल साहेउकामो लक्खणजुत्ता आयरिया 4. चतुर्थतेण ण कहेइ, अज्ज रत्तिं पेच्छहिह, ते आरद्धा तेण समं भंडिलं, तेण वारिया, ताहे ते राया ऊस्सारेऊण कहित्ता आणीओ, मध्ययनम् प्रतिक्रमणं, आयरिया कालगया सो लिंगी न देइ नीणे, सोवि राया पिच्छइ, तेणवि पत्तीयं कालगओत्ति, पूसमित्तस्स ण पत्तियइ, 16. 4.4 योगसीया सज्जीया, ताहे णिच्छयो णायो विणासिया होहिंति, पुव्वं भणिओ सो आयरिएहिं- जाहे अगणी अन्नो वा अच्चओ सङ्ग्रहाः। होज्जत्ति ताहे मम अंगुट्ठए छिवेज्जाहि, छिन्नो, पडिबुद्धो भणइ-किं अज्जो! वाघाओ कओ?, पिच्छह एएहिं सीसेहिं तुज्झ 1318 कयंति, अंबाडिया, एरिसयं किर झाणं पविसियव्वं, तो जोगा संगहिया भवंति 28 / झाणसंवरजोगे यत्ति गयं, इयाणिं उदए मारणंतिएत्ति, उदए जइ किर उदओ मारणंतिओ मारणंती वेयणा वा तो अहियासेयव्वं, तत्थोदाहरणगाहा पुष्पभूतिः। नि०- रोहीडगंच नयरं ललिआ गुट्ठी अरोहिणी गणिआ। धम्मरुइ कडुअदुद्धियदाणाययणे अकंमुदए॥१३१८॥ इमीए वक्खाणं- रोहिडए णयरे ललियागोठ्ठी रोहिणी जुण्णगणिया अण्णं जीवणिउवायं अलभंती तीसे गोट्ठीए भत्तं ध्यानं ध्यायन्ति, मा व्याघातं कार्टेति, अन्यान् भणन्ति- प्रव्रजित एष लिङ्गी मन्ये वैतालं साधयितुकामो लक्षणयुक्ता आचार्यास्तेन न कथयति, अद्य रात्रौ / प्रेक्षध्वम्, ते आरब्धास्तेन सम भण्डयितुम, तेन वारिताः, तदा ते राजानमपसार्य कथयित्वाऽऽनीतवन्तः, आचार्याः कालगताः स लिङ्गी न ददाति निष्काशयितुम, सोऽपि राजा प्रेक्षते, तेनापि प्रत्ययितं कालगत इति, पुष्यमित्राय न प्रत्यायति शिबिका सज्जिता, तदा निश्चयो ज्ञातो, विनाशिता भविष्यन्ति, पूर्वं भणितः स आचार्यः-3 यदाऽग्निरन्यो वाऽत्ययो भवेद् तदा ममानष्ठः स्पष्टव्यः, स्पृष्टः, प्रतिबुद्धो भणति- किमाय! व्याघातः कृतः?, प्रेक्षध्वमेतै युष्माकं शिष्यैः कृतमिति, निर्भर्त्सताः, ईदृशं किल ध्यानं प्रवेष्टव्यम्, ततो योगाः संगृहीता भवन्ति / ध्यानसंवरयोगा इति गतम्, इदानीमुदयो मारणान्तिक इति, यदि किलोदयो मारणान्तिको मारणान्तिकी वेदना वा लै तदाऽध्यासितव्यं तत्रोदाहरणगाथा। 0 अस्या व्याख्यानं- रोहिडके नगरे ललितागोष्ठी रोहिणी जीर्णगणिका अन्यं आजीविकोपायमलभमाना तस्या गोष्ठ्या भक्तं

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508