Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1276 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्ग्रहाः। नियुक्तिः 1317 प्याने पुष्पभूतिः। जोगा संगहिया भवंति 27 / लवालवेत्ति गयं, इयाणिं झाणसंवरजोगेत्ति, झाणेण जोगा संगहिया, तत्थोदाहरणं नि०-णयरंच सिंबवद्धण मुंडिम्बयअजपूसभूई य / आयाणपूसमित्ते सुहुमे झाणे विवादोय // 1317 // इमीए वक्खाणं- सिंबवद्धणे णयरे मुंडिम्बगो राया, तत्थ पूसभूई आयरिया बहुस्सुया, तेहिं सो राया उवसामिओ सड्डो जाओ, ताण सीसो पूसमित्तो बहुस्सुओ ओसण्णो अण्णत्थ अच्छइ, अण्णया तेसिं आयरियाणं चिंता- सुहमं झाणं पविस्सामि, तं महापाणसमं, तंपुण जाहे पविसइ ताहे एवं जोगसंनिरोहं करेइ ज (जहा) न किंचिह चेएइ, तेसिंच जे मूले ते अगीयत्था, तेसिं पूसमित्तो सद्दाविओ, आगओ, कहियं, स तेण पडिवन्नं, ताहे एगस्थ उवयरए निव्वाघाए झाएंति, सो तेसिं ढोयं न देइ, भणइ- एत्तो ठियगा वंदह, आयरिया वाउला, अण्णया ते अवरोप्परं मंतंति- किं मण्णे होज्जा गवेसामोत्ति, एगो ओवरगबारे ठिओ निवन्नेइ, चिरं च ठिओ, आयरिओ न चलइ न भासइ न फंदइ ऊसासनिस्सासोवि नत्थि, सुहमो किर तेसिं भवइ, सो गंतूण कहेइ अण्णेसिं, ते रुट्ठा, अज्जो! तुमं आयरिए कालगएविन कहेसि?, सो भणइ-न कालगयत्ति, & योगाः संगृहीता भवन्ति। लवालव इति गतम्, इदानीं ध्यानसंवरयोग इति, ध्यानेन योगाः संगृहीताः, तत्रोदाहरणम्। 0 अस्या व्याख्यान- शिम्बावर्धन नगरे ब्ल 8 मुण्डिकाम्रको राजा, तत्र पुष्पभूतय आचार्या बहुश्रुताः, तैः स राजोपशमितः श्राद्धो जातः, तेषां शिष्यः पुष्पमित्रो बहश्रुतोऽवसन्नोऽन्यत्र तिष्ठति, अन्यदा तेषामाचार्याणां 8 चिन्ता- सूक्ष्म ध्यानं प्रविशामि, तत् महाप्राणसमम्, तत् पुनर्यदा प्रविशति तदैवं योगसंनिरोधः क्रियते यथा न किञ्चित चित्यते. तेषां च ये पार्श्वे तेऽगीतार्थाः, तैः पुष्यमित्रः शब्दितः, आगतः, कथितम्, स (तत्) तेन प्रतिपन्नम्, तदैकत्रापवरके निर्व्याघाते ध्यायन्ति, स तेषामागन्तुं न ददाति, भणति- अत्र स्थिता वन्दध्वम्, आचार्या व्यापृताः, अन्यदा ते परस्परं मन्त्रयन्ते- किं मन्ये भवेद् गवेषयाम इति, एकोऽपवरकद्वारे स्थितो निभालयति, चिरं च स्थितः, आचार्यो न चलति न भाषते न स्पन्दते उच्छ्रासनिःश्वासावपि न स्तः, सूक्ष्मौ किल तेषां भवतः, स गत्वा कथयति अन्येषाम्, ते रुष्टा, आर्य! त्वमाचार्यान् कालं गतानऽपि न कथयसि, स भणतिन कालगता इति, -8 // 127

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508