SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1276 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्ग्रहाः। नियुक्तिः 1317 प्याने पुष्पभूतिः। जोगा संगहिया भवंति 27 / लवालवेत्ति गयं, इयाणिं झाणसंवरजोगेत्ति, झाणेण जोगा संगहिया, तत्थोदाहरणं नि०-णयरंच सिंबवद्धण मुंडिम्बयअजपूसभूई य / आयाणपूसमित्ते सुहुमे झाणे विवादोय // 1317 // इमीए वक्खाणं- सिंबवद्धणे णयरे मुंडिम्बगो राया, तत्थ पूसभूई आयरिया बहुस्सुया, तेहिं सो राया उवसामिओ सड्डो जाओ, ताण सीसो पूसमित्तो बहुस्सुओ ओसण्णो अण्णत्थ अच्छइ, अण्णया तेसिं आयरियाणं चिंता- सुहमं झाणं पविस्सामि, तं महापाणसमं, तंपुण जाहे पविसइ ताहे एवं जोगसंनिरोहं करेइ ज (जहा) न किंचिह चेएइ, तेसिंच जे मूले ते अगीयत्था, तेसिं पूसमित्तो सद्दाविओ, आगओ, कहियं, स तेण पडिवन्नं, ताहे एगस्थ उवयरए निव्वाघाए झाएंति, सो तेसिं ढोयं न देइ, भणइ- एत्तो ठियगा वंदह, आयरिया वाउला, अण्णया ते अवरोप्परं मंतंति- किं मण्णे होज्जा गवेसामोत्ति, एगो ओवरगबारे ठिओ निवन्नेइ, चिरं च ठिओ, आयरिओ न चलइ न भासइ न फंदइ ऊसासनिस्सासोवि नत्थि, सुहमो किर तेसिं भवइ, सो गंतूण कहेइ अण्णेसिं, ते रुट्ठा, अज्जो! तुमं आयरिए कालगएविन कहेसि?, सो भणइ-न कालगयत्ति, & योगाः संगृहीता भवन्ति। लवालव इति गतम्, इदानीं ध्यानसंवरयोग इति, ध्यानेन योगाः संगृहीताः, तत्रोदाहरणम्। 0 अस्या व्याख्यान- शिम्बावर्धन नगरे ब्ल 8 मुण्डिकाम्रको राजा, तत्र पुष्पभूतय आचार्या बहुश्रुताः, तैः स राजोपशमितः श्राद्धो जातः, तेषां शिष्यः पुष्पमित्रो बहश्रुतोऽवसन्नोऽन्यत्र तिष्ठति, अन्यदा तेषामाचार्याणां 8 चिन्ता- सूक्ष्म ध्यानं प्रविशामि, तत् महाप्राणसमम्, तत् पुनर्यदा प्रविशति तदैवं योगसंनिरोधः क्रियते यथा न किञ्चित चित्यते. तेषां च ये पार्श्वे तेऽगीतार्थाः, तैः पुष्यमित्रः शब्दितः, आगतः, कथितम्, स (तत्) तेन प्रतिपन्नम्, तदैकत्रापवरके निर्व्याघाते ध्यायन्ति, स तेषामागन्तुं न ददाति, भणति- अत्र स्थिता वन्दध्वम्, आचार्या व्यापृताः, अन्यदा ते परस्परं मन्त्रयन्ते- किं मन्ये भवेद् गवेषयाम इति, एकोऽपवरकद्वारे स्थितो निभालयति, चिरं च स्थितः, आचार्यो न चलति न भाषते न स्पन्दते उच्छ्रासनिःश्वासावपि न स्तः, सूक्ष्मौ किल तेषां भवतः, स गत्वा कथयति अन्येषाम्, ते रुष्टा, आर्य! त्वमाचार्यान् कालं गतानऽपि न कथयसि, स भणतिन कालगता इति, -8 // 127
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy