________________ नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1277 // नियुक्तिः प्याने झाणं झायइत्ति, मा वाघायं करेहित्ति, अण्णे भणंति-पव्वइओएसो लिंगी मन्ने वेयाल साहेउकामो लक्खणजुत्ता आयरिया 4. चतुर्थतेण ण कहेइ, अज्ज रत्तिं पेच्छहिह, ते आरद्धा तेण समं भंडिलं, तेण वारिया, ताहे ते राया ऊस्सारेऊण कहित्ता आणीओ, मध्ययनम् प्रतिक्रमणं, आयरिया कालगया सो लिंगी न देइ नीणे, सोवि राया पिच्छइ, तेणवि पत्तीयं कालगओत्ति, पूसमित्तस्स ण पत्तियइ, 16. 4.4 योगसीया सज्जीया, ताहे णिच्छयो णायो विणासिया होहिंति, पुव्वं भणिओ सो आयरिएहिं- जाहे अगणी अन्नो वा अच्चओ सङ्ग्रहाः। होज्जत्ति ताहे मम अंगुट्ठए छिवेज्जाहि, छिन्नो, पडिबुद्धो भणइ-किं अज्जो! वाघाओ कओ?, पिच्छह एएहिं सीसेहिं तुज्झ 1318 कयंति, अंबाडिया, एरिसयं किर झाणं पविसियव्वं, तो जोगा संगहिया भवंति 28 / झाणसंवरजोगे यत्ति गयं, इयाणिं उदए मारणंतिएत्ति, उदए जइ किर उदओ मारणंतिओ मारणंती वेयणा वा तो अहियासेयव्वं, तत्थोदाहरणगाहा पुष्पभूतिः। नि०- रोहीडगंच नयरं ललिआ गुट्ठी अरोहिणी गणिआ। धम्मरुइ कडुअदुद्धियदाणाययणे अकंमुदए॥१३१८॥ इमीए वक्खाणं- रोहिडए णयरे ललियागोठ्ठी रोहिणी जुण्णगणिया अण्णं जीवणिउवायं अलभंती तीसे गोट्ठीए भत्तं ध्यानं ध्यायन्ति, मा व्याघातं कार्टेति, अन्यान् भणन्ति- प्रव्रजित एष लिङ्गी मन्ये वैतालं साधयितुकामो लक्षणयुक्ता आचार्यास्तेन न कथयति, अद्य रात्रौ / प्रेक्षध्वम्, ते आरब्धास्तेन सम भण्डयितुम, तेन वारिताः, तदा ते राजानमपसार्य कथयित्वाऽऽनीतवन्तः, आचार्याः कालगताः स लिङ्गी न ददाति निष्काशयितुम, सोऽपि राजा प्रेक्षते, तेनापि प्रत्ययितं कालगत इति, पुष्यमित्राय न प्रत्यायति शिबिका सज्जिता, तदा निश्चयो ज्ञातो, विनाशिता भविष्यन्ति, पूर्वं भणितः स आचार्यः-3 यदाऽग्निरन्यो वाऽत्ययो भवेद् तदा ममानष्ठः स्पष्टव्यः, स्पृष्टः, प्रतिबुद्धो भणति- किमाय! व्याघातः कृतः?, प्रेक्षध्वमेतै युष्माकं शिष्यैः कृतमिति, निर्भर्त्सताः, ईदृशं किल ध्यानं प्रवेष्टव्यम्, ततो योगाः संगृहीता भवन्ति / ध्यानसंवरयोगा इति गतम्, इदानीमुदयो मारणान्तिक इति, यदि किलोदयो मारणान्तिको मारणान्तिकी वेदना वा लै तदाऽध्यासितव्यं तत्रोदाहरणगाथा। 0 अस्या व्याख्यानं- रोहिडके नगरे ललितागोष्ठी रोहिणी जीर्णगणिका अन्यं आजीविकोपायमलभमाना तस्या गोष्ठ्या भक्तं