________________ भाग-३ // 1278 // श्रीआवश्यक परंधिया, एवं कालो वच्चइ, अण्णया तीए कडुयदोद्धियं गहियं, तं च बहुसंभारसंभियं उवक्खडियं विण्णस्सइ जाव मुहे ण 4. चतुर्थनियुक्ति तीरइ काउं, तीए चिंतियं-खिंसीया होमि गोट्ठीएत्ति अण्णं उवक्खडेइ, एयं भिक्खचराण दिजहित्ति, मा दव्वमेवं चेव मध्ययनम् भाष्य प्रतिक्रमणं, श्रीहारि० Bणासउ, जाव धम्मरुई णाम अणगारो मासक्खमणपारणए पविट्ठो, तस्स दिन्नं, सो गओ उवस्सयं, आलोएइ गुरूणं, तेहि 4.4 योगवृत्तियुतम् भायणं गहियं, खारगंधो यणाओ, अंगुलिए विण्णासियं, तेहि चिंतियं- जो एयं आहारेइ सो मरइ, भणिओ विगिचेहित्ति, सङ्ग्रहाः। सोतंगहाय अडविंगओ, एगत्थ रुक्खदडच्छायाए विगिंचामि, पत्ताबंधं मुयंतस्स हत्थो लित्तो, सो तेण एगत्थ फुसिओ, नियुक्तिः 1318 तेण गंधेण कीडियाओ आगयाओ, जा जा खाइ सासामरइ, तेण चिंतियं-मए एगेण समप्पउमा जीवघाओ होउत्ति एगत्थ ध्याने थंडिले आलोइयपडिक्वंतेणं मुहाणंतगंपडिलेहित्ता अणिंदंतेण आहारियं, वेयणाय तिव्वा जाया अहियासिया, सिद्धो, एवं पुष्पभूतिः। अहियासेयव्वं, उदए मारणंतियत्तिगयं 29 / इयाणिं संगाणं च परिहरणंति, संगो नाम षञ्जी सङ्गे भावतोऽभिष्वङ्गः स्नेहगुणतो रागः भावो उ अभिसंगो येनास्य सङ्गेन भयमुत्पद्यते तं जाणणापरिणाए णाऊण पच्चक्खाणपरिणाए पच्चक्खाएयव्वं, प्रराद्धवती, एवं कालो व्रजति, अन्यदा तया कटुकं दौग्धिकं गृहीतम्, तच्च बहुसंभारसंभृतमुपस्कृतं विनश्यति यावत् मुखे न शक्यते कर्तुम्, तया चिन्तितं- निन्दिता भविष्यामि गोष्ठ्यां इति, अन्यदुपस्करोति, एतत् भिक्षाचरेभ्यो दीयते इति, मा द्रव्यमेवभेव विनीद्, यावत् धर्मरुचिरनगारो मासक्षपणपारणके प्रविष्टः, तस्मै दत्तम्, स. गत उपाश्रयम्, आलोचयति गुरून्, तैर्भाजनं गृहीतम्, विषगन्धश्च ज्ञातः, अङ्गल्या जिज्ञासितम्, तैश्चिन्तितं- य एनमाहारयति स म्रियते, भणितस्त्यजेति, स तंह गृहीत्वाऽटवीं गतः, एकत्र दग्धवृक्षच्छायायां त्यजामीति, पात्रबन्धं मुञ्चतो हस्तो लिप्तः, स तेनैकत्र स्पृष्टः, तेन गन्धेन कीटिका आगताः, या या खादति सा सा म्रियते, तेन चिन्तितं- मयैकेन समाप्यतां मा जीवघातो भूदिति एकत्र स्थण्डिले मुखानन्तकं प्रतिलिख्य आलोचितप्रतिक्रान्तेनानिन्दयताहारितम्, वेदनाच तीव्रा जाताऽध्यासिता.28॥१२७८॥ सिद्धः, एवमध्यासितव्यम्, उदयो मारणान्तिक इति गतम्, इदानीं सङ्गानां च परिहरणमिति, सङ्गो नाम, भावस्त्वभिष्वङ्गः स ज्ञानपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याख्यातव्यः, .