Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ मध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ प्रतिक्रमण, // 1275 // वारेमित्ति, सा य रंगओइणिया, अण्णया मंगलं गिज्जइ, सा इमं गीतियं पगीया 4. चतुर्थनि०- पत्ते वसंतमासे आमोअपमोअए पवत्तंमि / मुत्तूण कण्णिआरए भमरा सेवंति चूअकुसुमाई॥१३१५॥ गीतिम्, इमा निगदसिद्धैव, सो चिंतेइ- अपुव्वा गीतिया, तीए णायं- सदोसा कणियारत्ति परिहरंतीए गीयं नच्चियं च 4.4 योगसविलासं, न य तत्थ छलिया, परिहरिय अप्पमत्ता नहें गीयं न कीर चुक्का, एवं साहुणावि पंचविहे पमाए रक्खंतेणं जोगा सङ्ग्रहाः। संगहिया 26 / इयाणि लवालवेत्ति, सो य अप्पमाओ लवे अद्धलवे वा पमायं न जाइयव्वं, तत्थोदाहरणगाहा नियुक्तिः |1315 नि०- भरुयच्छंमि य विजए नडपिडए वासवासनागघरे / ठवणा आयरियस्स (उ) सामायारीपउंजणया॥१३१६॥ अप्रमादे इमीए वक्खाणं- भरुअच्छे णयरे एगो आयरिओ, तेण विजओ नाम सीसो उज्जेणी कजेण पेसिओ, सो जाइ, तस्सल मगधसुन्दरी। नियुक्तिः गिलाणकजेण केणइ वक्खेवो, सो अंतरा अकालवासेण रुद्धो, अंडगतणउज्झियंति नडपिडए गामे वासावासं ठिओ, सो 1316 चिंतेइ- गुरुकुलवासो न जाओ, इहंपि करेमि जो उवएसो, तेण ठवणायरिओ कओ, एवमावासगमादीचक्कवालसामायारी लवालवेसव्वा विभासियव्वा, एवं किल सो सव्वत्थ न चुक्को, खणे 2 उवजुज्जइ- किं मे कयं?, एवं किर साहुणा कायव्वं, एवं तेण - वारयामि इति, सा च रङ्गावतीर्णाऽन्यदा मङ्गलं गायति, सेमां गीतिं प्रगीतवती-0गीतिः इयम्, स चिन्तयति- अपूर्वा गीतिः, तया ज्ञातं- सदोषाणि कर्णिकाराणि इति परिहरन्त्या गीतं नर्तितं च सविलासम्, न च तत्र छलिता, परिहत्य(तानि), अप्रमत्ता नृत्ये गीते च न किल स्खलिता, एवं साधुनाऽपि पञ्चविधान् प्रमादान् रक्षयता योगाः संगृहीताः। इदानीं लवालव इति, स चाप्रमादः लवेऽर्धलवे वा प्रमादं न यातव्यम्, तत्रोदाहरणगाथा-0 अस्या व्याख्यानं- भृगुकच्छे नगरे एक आचार्यः, तेन विजयो नाम शिष्य उज्जयिनी कार्येण प्रेषितः, स याति, तस्य ग्लानकार्येण केनचिद् व्याक्षेपः, सोऽन्तराऽकालवर्षेण रुद्धः, अण्डकतृणोज्झितमिति / नटपेटके ग्रामे वर्षावासं स्थितः, स चिन्तयति- गुरुकुलवासो न जातः, इहापि करोमि य उपदेशः, तेन स्थापनाचार्यः कृतः, एवमावश्यकादिचक्रवालसामाचारी सर्वा ] विभाषितव्या, एवं किल स सर्वत्र न स्खलितः, क्षणे क्षणे उपयुज्यते- किं मे कृतं?, एवं किल साधुना कर्त्तव्यम्, एवं तेन 2 विजयः // 1275 //

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508