________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1280 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्ग्रहाः। नियुक्तिः 1320 प्रायश्चित्ते धनगुप्तः। छत्ताइछत्तं सुरसारखा, अपुवकरणमणाएपढमसिद्धो / ' पावेइ, तहा कायव्वं, एवं दाणे य करणे यजोगा संगहिया भवंति, पायच्छित्तकरणेत्ति गयं 31 / इयाणिं आराहणा य मारणंतित्ति, आराहणाए मरणकाले योगाः सङ्गान्ते, तत्रोदाहरणं प्रति गाथापश्चार्धमाह नि०-आराहणाएँ मरुदेवा ओसप्पिणीए पढम सिद्धो॥१३२०॥ विणीयाए णयरीएभरहोराया, उसहसामिणोसमोसरणं, प्राकारादिः सर्वः समवसरणवर्णकोऽभिधातव्यो यथा कल्पे,सा मरुदेवा भरहं विभूसियं दद्दूण भणइ- तुज्झ पिया एरिसिं विभूतिं चइत्ता एगो समणो हिंडइ, भरहो भणइ- कत्तो मम तारिसा विभूई जारिसा तातस्स?, जड़ न पत्तियसि तो एहि पेच्छामो, भरहो निग्गओ सव्वबलेण, मरुदेवावि निग्गया, एगंमि हत्थिंमि विलग्गा, जाव पेच्छइ छत्ताइछत्तं सुरसमूहं च ओवयंतं, भरहस्स वत्थाभरणाणि ओमिलायंताणि दिट्ठाणि, दिट्ठा पुत्तविभूई? कओमम एरिसत्ति, सातोसेण चिंतिउमारद्धा, अपुव्वकरणमणुपविठ्ठा, जाती नत्थि, जेणवणस्सइकाएहितो उवट्टित्ता, तत्थेव हत्थिवरगयाए केवलनाणं उप्पण्णं, सिद्धा, इमीए ओसप्पिणीए पढमसिद्धो। एवमाराधनांप्रति योगसङ्ग्रहः / कर्तव्य इति 32 / प्राप्नोति निर्जराम्, तथा कर्त्तव्यम्, एवं दाने करणे च योगाः संगृहीता भवन्ति, प्रायश्चित्तकरणमिति गतम् / इदानीमाराधना च मारणान्तिकीति, आराधनया * मरणकाले योगाः संगृह्यन्ते,। 0 विनीतायां नगर्यां भरतो राजा, ऋषभस्वामिनः समवसरणम्, सा मरुदेवी भरतं विभूषितं दृष्ट्वा भणति- तव पितेदृर्शी विभूति त्यक्त्वैकः श्रमणो हिण्डते, भरतो भणति- कुतो मम तादृशी विभूतिर्यादृशी तातस्य?, यदि न प्रत्येषि तदेहि प्रेक्षावहे, भरतो निर्गतः सर्वबलेन, मरुदेव्यपि निर्गता, 8 एकस्मिन् हस्तिनि विलना, यावत् प्रेक्षते छत्रातिच्छत्रं सुरसमूहं चावपतन्तम्, भरतस्य वस्त्राभरणान्यवम्लायमानानि दृष्टानि, दृष्टा पुत्रविभूतिः? कुतो ममेटशी? इति,8 8सा तोषेण चिन्तयितुमारब्धा, अपूर्वकरणमनुप्रविष्टा, जातिस्मृतिर्नास्ति येन वनस्पतिकायिकादुद्वृत्ता, तत्रैव वरहस्तिस्कन्धगतायाः केवलज्ञानमुत्पन्नम्, सिद्धा, अस्यामवसर्पिण्यां प्रथमः सिद्धः। // 1280 //