SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1268 // कंबलरयणेण य वेढिउंसुसाणे उज्झेइ, पच्छा मसाणपालो पाणो, तेण गहिओ, तेण अप्पणो भजाए समप्पिओ, सा अज्जा तीए पाणीए सह मेत्तियं घडेइ, सा य अज्जा संजतीहिं पुच्छिया-किंगब्भो?, भणइ- मयगो जाओ, सो मए उज्झिओत्ति, सोवि संवड्डइ, ताहे दारगेहि समं रमंतो डिंभाणि भणइ- अहं तुन्भं राया मम तुन्भे कर देह, सो सुक्ककच्छूए गहिए, ताणि भणइ-ममं कंडुयह, ताहे करकंडुत्ति नामं कयं, सो य तीए संजतीए अणुरत्तो, सा से मोदगे देइ, जं वा भिक्खं लहइ, संवडिओ मसाणं रक्खइ, तत्थ य दो संजया केणइ कारणेण तं मसाणं गया, जाव एगत्थ वंसीकुडंगे दंडगं पेच्छंति, तत्थेगो दंडलक्खणं जाणइ, सो भणइ-जो एयं दंडगं गेण्हइ सोराया हवई, किंतु पडिच्छियव्वो जाव अण्णाणि चत्तारि अंगुलाणि वड्डइ, ताहे जोगोत्ति, तेण मायंगेण एगेण य धिज्जाइएण सुयं, ताहे सो मरुगो अप्पसागारिए तं चउरंगुलं खणिऊण छिंदइ, तेण य चेडेण दिट्ठो, उद्दालिओ, सो तेण मरुएण करणं णीओ, भणइ-देहि मे दंडगं, सो भणइ-न देमि, मम मसाणे, धिज्जाइओ भणइ- अण्णं गिण्ह, सो नेच्छइ, मम एएण कजं, सो दारओ पुच्छिओ-किं न देसि?, भणइ- अहं एयस्स रत्नकम्बलेन च वेष्टयित्वा श्मशाने उज्झति, पश्चात् श्मशानपालः पाणस्तेन गृहीतः, तेनात्मनो भार्यायै समर्पितः, सा आर्या तया पाण्या सह मैत्रीं घटयति, साचार्या संयतीभिः पृष्टा- क्व गर्भः?, भणति- मृतको जातस्ततो मयोज्झित इति, सोऽपि संवर्धते, तदा दारकैः समं रममाणो डिम्भान् भणति- अहं भवतां राजा मह्यं यूयं कर दत्त, स शुष्ककण्डा गृहीतः, तान् भणति- मां कण्डूयत, तदा करकण्डूरिति नाम कृतम्, स च तस्यां संयत्यां अनुरक्तः, सा तस्मै मोदकान् ददाति. यां वा भिक्षां लभते,। | संवृद्धः श्मशानं रक्षति, तत्र च द्वौ साधू केनचित्कारणेन तत् श्मशानं गतौ, यावदेकत्र वंशीकुडङ्गे दण्डं प्रेक्षेते, तत्रैको दण्डलक्षणं जानाति, स भणति- य एनं दण्डकं गृह्णाति स राजा भवति, किंतु प्रतीक्षितव्यो यावदन्यान् चतुरोऽङ्गुलान् वर्धते, तदा योग्य इति, तत्तेन मातङ्गेनैकेन च धिग्जातीयेन श्रुतम्, तदा स ब्राह्मणोऽल्पसागारिके तं चतुरङ्गलं खनित्वा छिनत्ति, तेन च चेटेन दृष्टः, उद्दालितः, स तेन ब्राह्मणेन करणं (न्यायालयं) नीतः, भणति- देहि मह्यं दण्डकम, स भणति- न ददामि, मम श्मशाने, धिग्जातीयो भणति- अन्यं गृहाण, स नेच्छति, ममैतेन कार्यम्, स दारकः पृष्टः- किं न ददासि?, भणति- अहमेतस्य - 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्ग्रहाः। नियुक्तिः 1311 मूलोत्तरगुणप्रत्याख्याने व्युत्सर्गेच दृष्टान्ताः / भाष्य: 207-208 // 1268 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy