________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1269 // दंडगस्स पहावेणं राया भविस्सामि, ताहे कारणिया हसिऊण भणंति- जया तुमंराया भविजासि तया एयस्स मरुयस्स गाम 4. चतुर्थदेजाहि, पडिवण्णं तेण, मरुएण अण्णे मरुया बितिजा गहिया जहा मारेमोतं, तस्स पिउणा सुयं, ताणि तिण्णिवि नट्ठाणि मध्ययनम् प्रतिक्रमणं, जाव कंचणपुरं गयाणि, तत्थ राया मरइ, रजारिहो अण्णो नत्थि, आसो अहिवासिओ, सो तस्स सुत्तगस्स मूलमागओ 4.4 योगपयाहिणं काऊण ठिओ, जाव लक्खणपाढएहि दिट्ठो लक्खणजुत्तोत्ति जयसद्दो कओ, नंदितूराणि आहयाणि, इमोवि सङ्गहाः। वियंभंतो वीसत्थो उट्ठिओ, आसे विलग्गो, मायंगोत्ति धिज्जाइया न देंति पवेसं, ताहे तेण दंडरयणं गहियं, जलिउमारलं, नियुक्तिः 1311 भीया ठिया, ताहे तेण वाडहाणगा हरिएसा धिज्जाइया कया, उक्तं च- दधिवाहनपुत्रेण, राज्ञा तु करकण्डुना। वाटहानकवास्तव्या- मूलोत्तरगुणचाण्डाला ब्राह्मणीकृताः॥१॥तस्स पिइघरनामं अवइन्नगोत्ति, पच्छा से तं चेडगरूवकयं नामं पइट्ठियं, करकंडुत्ति, ताहे सो प्रत्याख्याने व्युत्सर्गेच मरुगो आगओ, भणइ-देह मम गामंति, भणइ-जंते रुच्चइ तंगेण्ह, सो भणइ-ममंचंपाए घरं तहिं देहि, ताहे दहिवाहणस्स लेहं देइ, देहि मम एगंगाम अहं तुज्झ जंरुच्चइ गामवाणयरं वा तं देमि, सो रुट्ठो- दुट्ठमायंगो न जाणइ अप्पयं तो मम लेहंड भाष्य: दण्डकस्य प्रभावेण राजा भविष्यामि, तदा कारणिका हसित्वा भणन्ति- यदा त्वं राजा भवेस्तदैतस्मै ब्राह्मणाय ग्रामं दद्याः, प्रतिपन्नं तेन, मरुकेण अन्ये ब्राह्मणाः साहाय्यका गृहीता यथा मारयामस्तम्, तस्य पित्रा श्रुतम्, ते त्रयोऽपि नष्टाः यावत् काञ्चनपुरं गताः, तत्र राजा मृतः, राज्याझेऽन्यो नास्ति, अश्वोऽधिवासितः, स तस्य सुप्तस्य पार्श्वमागतः प्रदक्षिणां कृत्वा स्थितो, यावल्लक्षणपाठकदृष्टो लक्षणयुक्त इति जयशब्दः कृतः, नन्दीतर्याण्याहतानि, अयमपि विजम्भमाणो विश्वस्त उत्थितः अश्वे विलग्नः, मातङ्ग इति धिग्जातीया न ददति प्रवेशम्, तदा तेन दण्डरत्नं गृहीतम्, ज्वलितुमारब्धम्, भीताः स्थिताः, तदा तेन वाटधानवास्तव्या हरिकेशा धिग्जातीयाः कृताः। तस्य पितृगृहनामावकीर्णक इति, पश्चात्तस्य तत् चेटककृतं नाम प्रतिष्ठितम्, करकण्डूरिति, तदा स ब्राह्मण आगतः, भणति- देहि मह्यं ग्राममिति, भणति- यस्ते रोचते तं गृहाण, स भणति- मम चम्पायां गृहं तत्र देहि, तदा दधिवाहनाय लेखं ददाति, देहि मे एक ग्रामं अहं तव यो रोचते ग्रामो वा नगरं वा तं ददामि, स रुष्ट:- दुष्टमातङ्गो न जानाति आत्मानं ततो मह्यं लेखं. दृष्टान्ताः / 207-208 1269 //