________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1270 // मूलांतरगुण देइत्ति, दूएण पडियागएण कहियं, करकंडुओ रुट्ठो, गओ रोहिजड़, जुद्धं च वट्टइ, तीए संजतीए सुयं, मा जणक्खओ |4. चतुर्थहोउत्ति करकंडु ओसारेत्ता रहस्सं भिंदइ- एस तव पियत्ति, तेण ताणि अम्मापियराणि पुच्छियाणि, तेहिं सब्भावो कहिओ, मध्ययनम् प्रतिक्रमणं, नाम मुद्दा कंबलरयणंच दावियं, भणइ,माणेण-ण ओसरामि, ताहेसा चंपं अइगया, रण्णो घरमतेंतीणाया, पायवडियाओ 4.4 योगदासीओ परुण्णाओ, रायाएवि सुयं, सोवि आगओ वंदित्ता आसणं दाऊण तं गब्भं पुच्छइ, सा भणइ- एस तुम जेण सङ्ग्रहाः। रोहिओत्ति, तुट्ठो निग्गओ, मिलिओ, दोवि रज्जाई दहिवाहणो तस्स दाऊण पव्वइओ, करकंडू महासासणो जाओ, सो यह नियुक्तिः 1311 किर गोउलप्पिओ, तस्स अणेगाणि गोउलाणि, अण्णया सरयकाले एगं गोवच्छगं गोरगत्तं सयं पेच्छइ, भणइ- एयस्स मायरं मा दुहेजह, जया वडिओ होइ तया अन्नाणं गावीणं दुद्धं पाएजह, तो गोवाला पडिसुणेति, सोवि उच्चत्तविसाणो प्रत्याख्याने व्युत्सर्गेच खंधवसहो जाओ, राया पेच्छइ, सो जुद्धिक्कओ कओ, पुणो कालेण आगओ पेच्छइ महाकायं वसहं पड्डएहिं घडिजंतं, दृष्टान्ताः / गोवे पुच्छइ- कहिं सो वसहोत्ति?, तेहिं दाविओ, पेच्छंतो तओ विसण्णो चिंतेंतो संबुद्धो, तथा चाह भाष्यकार: भाष्यः ददातीति, दूतेन प्रत्यागतेन कथितम्, करकण्डू रुष्टः, गतो रोधयति, युद्धं च वर्त्तते, तया संयत्या श्रुतम्, मा जनक्षयो भूदिति करकण्डूमपसार्य रहस्यं भिनत्ति-एष तव पितेति, तेन तौ मातापितरौ पृष्टी, ताभ्याम, सद्भावः कथितः, नाममुद्रा कम्बलरत्नं च दर्शिते, भणति मानेन- नापसरामि, तदा सा चम्पामतिगता, राज्ञो गृहमायान्ती ज्ञाता, पादपतिता दस्यो रोदितुं लग्नाः, राज्ञाऽपि श्रुतम्, सोऽपि आगतो वन्दित्वाऽऽसनं दत्त्वा तं गर्भ पृच्छति, सा भणति- एष त्वं येन रुद्ध इति, तुष्टो निर्गतः, मिलितो,* द्वे अपि राज्ये दधिवाहनस्तस्मै दत्त्वा प्रव्रजितः, करकण्डूमहाशासनो जातः, स च किल गोकुलप्रियः, तस्यानेकानि गोकुलानि, अन्यदा शरत्काले एक गोवत्सक गौरगात्रं स्वयं प्रेक्षते, भणति- एतस्य मातरं मा दोग्ध, यदा वर्धितो भवेत् तदाऽन्यासां गवां दुग्धं पाययेत, ततो गोपालाः प्रतिशृण्वन्ति, सोऽप्युच्चतमविषाणः स्कन्धवृषभो // 1270 / / जातः, राजा प्रेक्षते, स युद्धीयः कृतः, पुनः कालेनागतः प्रेक्षते महाकायं वृषभं महिषीवत्सैर्घश्यमानम्, गोपान् पृच्छति- क स वृषभ इति, तैर्दर्शितः, प्रेक्षमाणस्ततो विषण्णश्चिन्तयन् सम्बुद्धः। 207-208