SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1267 // तरइ ओलग्गिउं, दोवि अडविं पवेसियाणि, राया वडरुक्खं पासिऊण देवि भणइ- एयस्स वडस्स हेतुण जाहिति तो तुम 4. चतुर्थसालं गेण्हिज्जासित्ति, सुसंजुत्ता अच्छ, तहत्ति पडिसुणेइ, राया दच्छो तेण साला गहिया, इदरी हिया, सो उइण्णो, निराणंदो। मध्ययनम् प्रतिक्रमणं, गओ चंपंणयरिं, सावि इत्थिगानीया णिम्माणुसं अडविंजाव तिसाइओपेच्छइ दहं महइमहालयं, तत्थ उइण्णो, अभिरमा 4.4 योगहत्थी, इमावि सणिइमोइत्ता उत्तिण्णा, दहाओ दिसा अयाणंती एगाए दिसाए सागारं भत्तं पच्चक्खाइत्ता पहाविया, जाव दूर सङ्ग्रहाः। पत्ता ताव तावसो दिट्ठो, तस्स मूलं गया, अभिवादिओ, तत्थ गच्छइ, तेण पुच्छिया-कओ अम्मो! इहागया?, ताहे कहेइ नियुक्तिः 1311 सब्भावं, चेडगस्स धूया, जाव हत्थिणा आणिया, सोय तावसो चेडगस्स नियल्लओतेण आसासिया-मा बीहिहित्ति, ताहे मूलोत्तरगुणवणफलाई देइ, अच्छावेत्ता कइवि दियहे अडवीए निप्फेडित्ता एत्तोहितो अम्हाणं अगइविसओ, एत्तो वरं हलवाहिया प्रत्याख्याने व्युत्सर्गेच भूमी, तं न कप्पड़ मम अतिक्कमिउं, जाहि एस दंतपुरस्स विसओ, दंतचक्को राया, निग्गया तओ अडवीओ, दंतपुरे अजाण मूले पव्वइया, पुच्छियाए गब्भो नाइक्खिओ, पच्छा नाए मयहारियाए आलोवेइ, सा वियाता समाणी सह णाममुद्दियाए 207-208 शक्मोत्यवलगितुम्, द्वावपि अटी प्रवेशितौ, राजा वटवृक्षं दृष्ट्वा देवी भणति- एतस्य वटस्याधस्तात् यास्यति ततस्त्वं शालां गृह्णीया इति, सुसंयुक्ता तिष्ठ, तथेति प्रतिशृणोति, राजा दक्षस्तेन शाला गृहीता- इतरा हृता, सोऽवतीर्णः, निरानन्दो गतश्चम्पां नगरीम्, साऽपि स्त्री नीता निर्मानुषामटवीं यावत्तृषार्दितः प्रेक्षते ह्रदं 8 महातिमहालयम, तत्रावतीर्णः, अभिरमते हस्ती, इयमपि शनैर्विमुच्योत्तीर्णा, दश दिशोऽजानन्ती एकस्यां दिशि साकारं भक्तं प्रत्याख्याय प्रधाविता, यावद्रं गता तावत्तापसो दृष्टः, तस्य मूलं गता, अभिवादितः, तत्र गच्छति, तेन पृष्टा-कुतोऽम्ब! इहागता?, तदा कथयति सद्भावम्, चेटकस्य दुहिता, यावद्धस्तिनाऽऽनीता, स च तापसश्चेटकस्य निजकः, तेनाश्वसिता- मा भैषीरिति तदा वनफलानि ददाति, स्थापयित्वा कतिचिद्दिवसान् अटवीतो निष्काश्येतोऽस्माकमविषयो गतेः अतः परं 8 // 1267 // हलकृष्टा भूमिः, तत् न कल्पतेऽस्माकमतिक्रान्तुं याहि दन्तपुरस्य विषय एषः, दन्तचक्रो राजा, निर्गता ततोऽटव्याः दन्तपुरे आर्याणां मूले प्रव्रजिता, पृष्टया गर्भो नाख्यातः, ज्ञाते पश्चान्महत्तरिकाया आलोचयति, सा प्रजनयन्ती सन्ती सह नाममुद्रया - दृष्टान्ता:। भाष्यः
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy