________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1266 // नियुक्तिः उण्हेणं अज्झाहया तिसाइया गंगं उत्तरंता मणसावि पाणियं न पत्थेति, उत्तिण्णा, गंगादेवया आउट्टा, गोउलाणि विउव्वित्ता 4. चतुर्थसपाणीया गोवग्गा दधिविभासा, ताहे सद्दावेइ- एह साहू भिक्खं गेण्ह, ते उवउत्ता दट्ठण ताण रूवं, सा तेहिं पडिसिद्धा मध्ययनम् पहाविया, पच्छा ताए अणुकंपाए वासवद्दलं विउव्वियं, भूमी उल्ला, सियलेण वाएण अप्पाइया गाम पत्ता, भिक्खं गहियं, प्रतिक्रमणं, योगएवं उत्तरगुणा न भग्गा। एयं उत्तरगुणपञ्चक्खाणं 23, पञ्चक्खाणित्ति गयं 23 / इयाणिं विउस्सग्गेत्ति, विउस्सग्गो दुविहो- सङ्ग्रहाः। दव्वओ भावओ य, तत्थ दव्वविउस्सग्गे करकंडादओ उदाहरणं, तथाऽऽह भाष्यकार: 1311 भा०- करकंडु कलिंगेसु, पंचालेसु य दुम्मुहो। नमीराया विदेहेसु, गंधारेसु य णग्गती // 207 // (205) मूलोत्तरगुणभा०- वसभे य डूंदकेऊ वलए अंबे य पुप्फिए बोही / करकंडुदुम्मुहस्सा, नमिस्स गंधाररन्नो य / / 208 // (206) प्रत्याख्याने इमीए वक्खाणं-चंपाए दहिवाहणो राया, चेडगधूया पउमावई देवी, तीसे डोहलो-किहऽहं रायनेवत्थेण नेवत्थिया / व्युत्सर्गेच दृष्टान्ताः। उज्जाणकाणणाणि विहरेज्जा?, ओलुग्गा, रायापुच्छा, ताहे राया य सा य देवी जयहत्थिंमि, राया छत्तं धरेइ, गया उज्जाणं, पढमपाउसो य वट्टइ, सो हत्थी सीयलएण मट्टियागंधेण अब्भाहओ वणं संभरिऊण वियट्टो वणाभिमुहो पयाओ, जणो न / शारदिकेनौष्ण्येनाभ्याहतौ तृषार्दितौ गङ्गामुत्तरन्तौ मनसाऽपि पानीयं न प्रार्थयतः, उत्तीणी, गङ्गादेवताऽऽवर्जिता, गोकुलानि विकुळ सपानीयान् गोवर्गान् दधि विभाषा, तदा शब्दयति- आयातं साधू! भिक्षां गृह्णीतम्, तावुपयुक्तौ दृष्ट्वा तेषां रूपम्, सा ताभ्यां प्रतिषिद्धा प्रधाविता, पश्चात् तयाऽनुकम्पया वर्षद्वदलकं विकुर्वितम्, भूमिरार्द्रा (जाता), शीतलेन वायुनाऽऽप्यायितौ ग्रामं प्राप्तौ, भैक्षं गृहीतम्, एवमुत्तरगुणा न भग्नाः, एतदुत्तरगुणप्रत्याख्यानम्। प्रत्याख्यानमिति गतम्, इदानीं व्युत्सर्ग इति, व्युत्सर्गो द्विविधः- द्रव्यतो भावतश्च, तत्र द्रव्यव्युत्सर्गे करकण्ड्वादय उदाहरणम्, तत्राह- अनयोर्व्याख्यानं-चम्पायां दधिवाहनो राजा, चेटकदुहिता पद्मावती // 1266 // देवी, तस्या दौहृदं-कथमहं राजनेपथ्येन नेपथ्यितोद्यानकाननानि विहरेयम्, क्षीणा, राजपृच्छा, तदा राजा सा च देवी जयहस्तिनि, राजा छत्रं धारयति, गतोद्यानम्, प्रथमप्रावृट् च वर्तते, स हस्ती शीतलेन मृत्तिकागन्धेनाभ्याहतो वनं स्मृत्वा मत्तो वनाभिमुखं प्रयातः, जनो न. भाष्य: 207-208