SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1265 // अहंपिजामि रयणाणि पेच्छामि, तुझं तणगस्स रणो बीहेमि, जिणदेवो भणइ-मा बीहेहि, ताहे तस्स रण्णो लेहं पेसेइ, 4. चतुर्थतेण भणिओ- एउत्ति, आणिओ सावगेण, सामी समोसढो, सेत्तुंजओ निग्गओ सपरिवारो महया इड्डीए, सयणसमूहो। मध्ययनम् प्रतिक्रमणं, निग्गओ, चिलाओपुच्छइ-जिणदेवो! कहिंजणोजाइ! सो भणइ- एस सोरयणवाणियओ, भणइ- तो जामो पेच्छामोत्ति, 4.4 योगदोवि जणा निग्गया, पेच्छंति सामिस्स छत्ताइछत्तं सीहासणं, विभासा, पुच्छइ- कह रयणाई, ताहे सामी भावरयणाणि दव्वरयणाणि य पण्णवेइ, चिलाओ भणइ-मम भावरयणाणि देहित्ति भणिओ रयहरणगोच्छगाइ साहिल्जंति, पव्वइओ, नियुक्तिः 1311 एयं मूलगुणपच्चक्खाणं, इयाणिं उत्तरगुणपच्चक्खाणं, तत्रोदाहरणगाहा मूलोत्तरगुणनि०- वाणारसी यणयरी अणगारे धम्मघोस धम्मजसे।मासस्स य पारणए गोउलगंगा व अणुकंपा / / 1311 // प्रत्याख्याने व्युत्सर्गेच कथानकादवसेया, तच्चेदं-वाणारसीए दुवे अणगारा वासावासंठिया- धम्मघोसो धम्मजसो य, ते मासंखमणेण अच्छंति, चउत्थपारणाए मा णियावासो होहितित्ति पढमाए सज्झायं बीयाए अत्थपोरिसी तइयाए उग्गाहेत्ता पहाविया, सारइएणं 4- अहमप्यायामि रत्नानि प्रेक्षे, परं त्वदीयात् राज्ञो बिभेमि, जिनदेवो भणति- मा भैषीः, तदा तस्मै राज्ञे लेखं ददाति, तेन भणितं- आयात्विति, आनीतः श्रावकेण, स्वामी समवसृतः, शत्रुञ्जयो निर्गतः सपरीवारो महत्या ऋद्ध्या, स्वजनसमूहो निर्गतः, चिलातः पृच्छति- जिनदेव! क्व जनो याति?, स भणति- एष रत्नवणिक् सः, भणति- तर्हि यावः प्रेक्षावहे, द्वावपि जनौ निर्गतौ, प्रेक्षेते-स्वामिनश्छत्रातिच्छत्रं सिंहासनम्, विभाषा, पृच्छति-कथं रत्नानि?, तदा स्वामी भावरत्नानि द्रव्यरत्नानि लच प्रज्ञापयति, चिलातो भणति- मम भावरत्नान्यर्पयत इति भणितो रजोहरणगोच्छकादि दर्शयन्ति, प्रव्रजितः, एतत् मूलगुणप्रत्याख्यानम्, इदानीमुत्तरगुणप्रत्याख्यानम्, तत्रोदाहरणगाथा-७ वाराणस्यां द्वावनगारौ वर्षावासं स्थितौ- धर्मघोषो धर्मयशाच, तौ मासक्षपणमासक्षपणेन तिष्ठतः, चतुर्थपारणके मा नित्यवासिनौ भूवेति प्रथमायां स्वाध्यायं द्वितीयस्यामर्थपौरुषी (कृत्वा) तृतीयस्यामुग्राह्य प्रधाविती,, दृष्टान्ता:। // 126
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy