SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ नियुक्ति भाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1264 // व्युत्सर्गेच तावसीणं थणयं पियइ, संवड्डिया, ताहे से अद्धसंकासत्ति नामं कयं, सा जोव्वणत्था जाया, सा पियरं अडवीओ आगयं 4. चतुर्थविस्सामेइ, सो तीए जोव्वणे अज्झोववन्नो, अजं हिजो लएमित्ति अच्छइ, अण्णया पहाविओ गिण्हामित्ति उडगकट्टेल मध्ययनम् Wआवडिओ, पडिओ चिंतेइ-धिद्धी इहलोए फलं परलोए न नज्जइ किं होतित्ति संबुद्धो, ओहिनाणं, भणइ- भवियव्वं भो प्रतिक्रमणं, 4.4 योगखलु सव्वकामविरत्तेणं अज्झयणं भासइ, धूया विरत्तेण संजतीण दिण्णा, सोवि सिद्धो। एवं सव्वकामविरजिएण जोगा सङ्गहाः। संगहिया भवंति / सव्वकामविरत्तयत्ति गयं 22, इयाणिं पच्चक्खाणित्ति, पच्चक्खाणं च दुविहं- मूलगुणपच्चक्खाणं उत्तरगुण- नियुक्तिः 1310 पच्चक्खाणंच, मूलगुणपञ्चक्खाणे उदाहरणगाहा मूलोत्तरगुणनि०-कोडीवरिसचिलाए जिणदेवे रयणपुच्छ कहणा य ।साएए सत्तुंजे वीरकहणायसंबोही // 1310 // प्रत्याख्याने कथानकादवसेया, तच्चेदं- साएए सत्तुंजए राया, जिणदेवो सावगो, सो दिसाजत्ताए गओ कोडीवरिसं, ते मिच्छा, तत्थ चिलाओ राया, तेण तस्स रयणाणि अण्णागारे पोत्ताणि मणी य जाणि तत्थ नत्थि ताणि ढोइयाणि, सो चिलाओ पुच्छइअहो रयणाणि रूवियाणि, कहिं एयाणि रयणाणि?, साहइ- अम्ह रज्जे, चिंतेइ- जइ नाम संबुज्झेजा, सो राया भणइ- तापसीनां स्तनं पिबति, संवर्धिता, तदा तस्या अर्धसंकाशेति नाम कृतम्, सा यौवनस्था जाता, सा पितरमटवीत आगतं विश्रमयति, स तस्या यौवनेऽध्युपपन्नः, अद्य श्वो लास्यामीति तिष्ठति, अन्यदा प्रधावितो गृह्णामीति उटजकाष्ठे आपतितः, पतितश्चिन्तयति- धिग् धिग् इहलोके फलं परलोके न ज्ञायते किं भविष्यतीति सम्बुद्धः, अवधिज्ञानम्, भणति- भवितव्यं भोः खलु सर्वकामविरक्तेन अध्ययनं भाषते, दुहिता विरक्तेन संयतीभ्यो दत्ता, सोऽपि सिद्धः / एवं सर्वकामविरक्तेन योगाः संगृहीता भवन्ति / सर्वकामविरक्ततेति गतम्, इदानीं प्रत्याख्यानमिति, प्रत्याख्यानं च द्विविधं- मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानंच, मूलगुणप्रत्याख्याने उदाहरणगाथा-0 साकेते शत्रुञ्जयो राजा, जिनदेवः श्रावकः, स दिग्यात्रया गतः कोटीवर्षम्, ते म्लेच्छाः, तत्र चिलातो राजा, तेन तस्मै रत्नानि विचित्राकाराणि वस्त्राणि मणयश्च यानि तत्र न सन्ति तानि ढौकितानि, स चिलातः पृच्छति- अहो रत्नानि सुरूपाणि, वैतानि रत्नानि?, कथयति- अस्माकं राज्ये, चिन्तयति यदि नाम सम्बुध्येत, स राजा भणति-- दृष्टान्ता:। // 1264 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy