________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1263 // साणस्स णाणमुप्पण्णं जाव सिद्धो। अत्तदोसोवसंहारोत्ति गयं 21 / इयाणिं सव्वकामविरत्तयत्ति, सव्वकामेसु विरंचियव्वं, 4. चतुर्थतत्रोदाहरणगाथा मध्ययनम् प्रतिक्रमणं, नि०- उल्जेणिदेवलासुय अणुरत्ता लोयणा य पउमरहो / संगयओ मणुमइया असियगिरी अद्धसंकासा / / 1309 // 4.4 योगकथानकादवसेया, तच्चेदं-उज्जेणीए नयरीए देवलासुओ राया, तस्स भज्जा अणुरत्ता लोयणा नाम, अन्नया सो राया सेज्जाए सङ्ग्रहाः। नियुक्तिः अच्छइ, देवी वाले वीयरेइ, पलियं दिटुं, भणइ- भट्टारगा! दूओ आगओ, सो ससंभमं भयहरिसाइओ उट्ठिओ, कहिं सो?, 1309 पच्छा सा भणइ- धम्मदूओत्ति, सणियं अंगुलीए वेढित्ता उक्खयं, सोवण्णे थाले खोमजुयलेण वेढित्ता णयरे हिंडाविओ, विरक्तत्वे पच्छा अधितिं करेइ-अजाए पलिए अम्ह पुव्वया पव्वयंति,अहं पुण न पव्वइओ, पउमरहं रज्जे ठवेऊण पव्वइओ, देवीवि, देवलासुतः। संगओ दासो मणुमइया दासी ताणिवि अणुरागेण पव्वइयाणि, सव्वाणिवि असियगिरितावसासमं तत्थ गयाणि, संगयओ मणुमतिगाय केणइ कालंतरेण उप्पव्वइयाणि, देवीएविगब्भो नक्खाओपुव्वं रणो, वहिउमारद्धो, राया अधिति पगओअयसो जाओत्ति अहं, तावसओ पच्छन्नं सारवेइ, सुकुमाला देवी वियायंती मया, तीए दारिया जाया, सा अन्नाणं तावसीणं वसायस्य ज्ञानमुत्पन्नं यावत् सिद्धः / आत्मदोषोपसंहार इति गतम्, इदानीं सर्वकामविरक्ततेति, सर्वकामेषु विरक्तव्यम्। 0 उज्जयिन्यां नगर्यां देवलासुतो राजा तस्य भार्याऽनुरक्ता लोचना नाम्नी, अन्यदा स राजा शय्यायां तिष्ठति, देवी वालान् वीणयति (शोधयति), देव्या वाले पलितं दृष्टम्, भणति- भट्टारक! दूत आगतः, स8 ससंभ्रमं भयहर्षवान् उत्थितः, क्व सः?, पश्चात् सा भणति- धर्मदूत इति, शनैरङ्गल्या वेष्टयित्वोत्खातम्, सौवर्णे स्थाले क्षौमयुगलेन वेष्टयित्वा नगरे हिण्डितः, पश्चादधृतिं करोति- अजाते पलितेऽस्माकं पूर्वजाः प्राव्रजिषुः, अहं पुनर्न प्रव्रजितः, पद्मरथं राज्ये स्थापयित्वा प्रव्रजितः, देव्यपि, संगतो दासो मनुमतिका दासी तावप्यनुरागेण प्रव्रजितौ, सर्वेऽप्यसितगिरितापसाश्रमस्तत्र गताः, संगतो मनुमतिका च केनचित्कालान्तरेणोत्प्रव्रजिती, देव्याऽपि गर्भो नाख्यातः पूर्वं राज्ञः, वर्धितुमारब्धः, राजाऽधृति प्रगतः अयशा जातोऽहम्, तापसात् प्रच्छन्नं संरक्षति, सुकुमाला देवी प्रजनयन्ती मृता, तस्या दारिका जाता, साऽन्यास - 8 // 1263 //