Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 418
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1258 // | नियुक्तिः से सावत्तए पाडेमित्ति चित्तं फलए लिहिता उज्जेणीए पज्जोयस्स दंसेइ, पज्जोएण पुच्छियं, कहियं चणाए, पज्जोओ तस्स दूयं 4. चतुर्थपेसइ, सो धुंधुमारेण असक्कारिओ निच्छूढो, भणइ पिवासाए- विणएणं वरिजइ, दूएण पडियागएण बहुतरगं पज्जोयस्स मध्ययनम् प्रतिक्रमणं, कहियं, आसुरुत्तो, सव्वबलेणं निग्गओ, सुंसुमारपुरं वेढेइ, धुंधुमारो अंतो अच्छइ, सो य वारत्तगरिसी एगत्थ नागघरे चच्चरमूले ठिएल्लगो, सोराया भीओएस महाबलवगोत्ति, नेमित्तगंपुच्छइ,सोभणइ-जाह-जाव नेमित्तं गेण्हामि, चेडगरू सङ्गहाः। वाणि रमंति ताणि भेसावियाणि, तस्स वारत्तगस्स मूलं आगयाणि रोवंताणि, ताणि भणियाणि- मा बीहेहित्ति, सो |1303 आगंतूण भणइ-मा बीहेहित्ति, तुज्झं जओ, ताहे मज्झण्हे ओसण्णद्धाणं उवरिं पडिओ, पजोओ वेढित्ता गहिओ, णयरिं संवेगे आणिओ, बाराणि बद्धाणि, पजोओ भणिओ-कओमुहो ते वाओ वाइ?, भणइ-जं जाणसि तं करेह, भणइ- किं तुमे / वारत्रकर्षिः। महासासणेण वहिएण?, ताहे से महाविभूईए अंगारवई पदिण्णा, दाराणि मुक्काणि, तत्थ अच्छइ, अण्णे भणंति- तेण धुंधुमारेण देवयाए उववासो कओ, तीए चेडरूवाणि विउव्विया णिमित्तं गहियंति, ताहे पजोओ णयरे हिंडइ, पेच्छइ 8 सापल्यै पातयामीति चित्रं फलके लिखित्वोजयिन्यां प्रद्योताय दर्शयति, प्रद्योतेन पृष्टम्, कथितं चानया, प्रद्योतस्तस्मै दूतं प्रेषयति, स धुन्धुमारेणासत्कृतो | निष्काशितः, भणितः पिपासया- विनयेन वियते, दूतेन प्रत्यागतेन बहुतरं प्रद्योतस्य कथितम्, क्रुद्धः, सर्वबलेन निर्गतः, शिशुमारपुरं वेष्टयति, धुन्धुमारोऽन्तः तिष्ठति,8 स च वारत्रकर्षिरकत्र चत्वरमूले स्थितोऽस्ति, स राजा भीत एष महाबल इति, नेमित्तिकं पृच्छति, स भणति- यात यावन्निमित्तं गृह्णामि, चेटा रमन्ते ते भापितास्तस्य वारत्रकस्य पार्श्वमागता रुदन्तः, ते भणिता- मा भैष्टेति, स आगत्य भणति- मा भैष्टेति, तव जयः, तदा मध्याह्ने उत्सन्नद्धानामुपरि पतितः, प्रद्योतो वेष्टयित्वा गृहीतः, नगरीमानीतः, द्वाराणि बद्धानि, प्रद्योतो भणितः- कुतोमुखस्ते वातो वाति?, भणति- यज्जानासि तत्कुरु, भणति- किं त्वया महाशासनेन विनाशितेन?, तदा तस्मै धुन्धुमारेण महाविभूत्यागारवती दत्ता, द्वाराणि मुत्कलितानि, तत्र तिष्ठति, अन्ये भणन्ति- तेन धुन्धुमारेण देवतायै उपवासः कृतः, तया चेटा विकुर्विता निमित्तं गृहीतमिति, तदा प्रद्योतो नगरे हिण्डमानः प्रेक्षते, // 12 // 88080808088

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508