________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1258 // | नियुक्तिः से सावत्तए पाडेमित्ति चित्तं फलए लिहिता उज्जेणीए पज्जोयस्स दंसेइ, पज्जोएण पुच्छियं, कहियं चणाए, पज्जोओ तस्स दूयं 4. चतुर्थपेसइ, सो धुंधुमारेण असक्कारिओ निच्छूढो, भणइ पिवासाए- विणएणं वरिजइ, दूएण पडियागएण बहुतरगं पज्जोयस्स मध्ययनम् प्रतिक्रमणं, कहियं, आसुरुत्तो, सव्वबलेणं निग्गओ, सुंसुमारपुरं वेढेइ, धुंधुमारो अंतो अच्छइ, सो य वारत्तगरिसी एगत्थ नागघरे चच्चरमूले ठिएल्लगो, सोराया भीओएस महाबलवगोत्ति, नेमित्तगंपुच्छइ,सोभणइ-जाह-जाव नेमित्तं गेण्हामि, चेडगरू सङ्गहाः। वाणि रमंति ताणि भेसावियाणि, तस्स वारत्तगस्स मूलं आगयाणि रोवंताणि, ताणि भणियाणि- मा बीहेहित्ति, सो |1303 आगंतूण भणइ-मा बीहेहित्ति, तुज्झं जओ, ताहे मज्झण्हे ओसण्णद्धाणं उवरिं पडिओ, पजोओ वेढित्ता गहिओ, णयरिं संवेगे आणिओ, बाराणि बद्धाणि, पजोओ भणिओ-कओमुहो ते वाओ वाइ?, भणइ-जं जाणसि तं करेह, भणइ- किं तुमे / वारत्रकर्षिः। महासासणेण वहिएण?, ताहे से महाविभूईए अंगारवई पदिण्णा, दाराणि मुक्काणि, तत्थ अच्छइ, अण्णे भणंति- तेण धुंधुमारेण देवयाए उववासो कओ, तीए चेडरूवाणि विउव्विया णिमित्तं गहियंति, ताहे पजोओ णयरे हिंडइ, पेच्छइ 8 सापल्यै पातयामीति चित्रं फलके लिखित्वोजयिन्यां प्रद्योताय दर्शयति, प्रद्योतेन पृष्टम्, कथितं चानया, प्रद्योतस्तस्मै दूतं प्रेषयति, स धुन्धुमारेणासत्कृतो | निष्काशितः, भणितः पिपासया- विनयेन वियते, दूतेन प्रत्यागतेन बहुतरं प्रद्योतस्य कथितम्, क्रुद्धः, सर्वबलेन निर्गतः, शिशुमारपुरं वेष्टयति, धुन्धुमारोऽन्तः तिष्ठति,8 स च वारत्रकर्षिरकत्र चत्वरमूले स्थितोऽस्ति, स राजा भीत एष महाबल इति, नेमित्तिकं पृच्छति, स भणति- यात यावन्निमित्तं गृह्णामि, चेटा रमन्ते ते भापितास्तस्य वारत्रकस्य पार्श्वमागता रुदन्तः, ते भणिता- मा भैष्टेति, स आगत्य भणति- मा भैष्टेति, तव जयः, तदा मध्याह्ने उत्सन्नद्धानामुपरि पतितः, प्रद्योतो वेष्टयित्वा गृहीतः, नगरीमानीतः, द्वाराणि बद्धानि, प्रद्योतो भणितः- कुतोमुखस्ते वातो वाति?, भणति- यज्जानासि तत्कुरु, भणति- किं त्वया महाशासनेन विनाशितेन?, तदा तस्मै धुन्धुमारेण महाविभूत्यागारवती दत्ता, द्वाराणि मुत्कलितानि, तत्र तिष्ठति, अन्ये भणन्ति- तेन धुन्धुमारेण देवतायै उपवासः कृतः, तया चेटा विकुर्विता निमित्तं गृहीतमिति, तदा प्रद्योतो नगरे हिण्डमानः प्रेक्षते, // 12 // 88080808088