________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1259 // अप्पसाहणं रायाणं, अंगारवतिं पुच्छइ-कहं अहं गहिओ?, सा साधुवयणं कहेइ, सो तस्स मूलं गओ, वंदामि निमित्ति- 4. चतुर्थगखमणंति, सो उवउत्तो जाव पव्वज्जाउ, चेडरूवाणि संभरियाणि / चंदजसाए सुजायस्स धम्मघोसस्स वारत्तगस्स सव्वेसिं मध्ययनम् प्रतिक्रमणं, संवेगेणं जोगा संगहिया भवंति, केई तु सुरवरं जाव मियावई पव्वइया परंपरओ एयंपि कहेइ 17 / संवेगत्ति गयं, इयाणिं. 4.4 योगपणिहित्ति, पणिही नाम माया, सा दुविहा- दव्वपणिही य भावपणिही य, दव्वपणिहीए उदाहरणगाहा सङ्गहाः। नि०- भरुयच्छे जिणदेवो भयंतमिच्छे कुलाण भिक्खूय। पइठाण सालवाहण गुग्गुल भगवंच णहवाणे // 1304 // नियुक्तिः |1304 कथानकादवसेया, तच्चेदं- भरुयच्छे णयरे नहवाहणोराया कोससमिद्धो, इओय पइट्ठाणे सालवाहणोराया बलसमिद्धो, गुग्गुलः। सो नहवाणं रोहेइ, सो कोससमिद्धो जो हत्थं वा सीसंवा आणेइ तस्स सयसहस्सगं वित्तं देइ, ताहे तेण नहवाहणमणूसा दिवे भावप्रणिधौ मारंति, सालवाहणमणुस्सावि केवि मारित्ता आणेति, सो तेसिं न किंचि देइ, सोखीणजणो पडिजाइ, नासित्ता पुणोवि भदन्तमित्र कुणालौ। बितियवरिसे एइ, तत्थवि तहेव नासइ, एवं कालो वच्चइ, अण्णया अमच्चो भणइ- ममं अवराहेत्ता निव्विसयं आणवेह - राजानमल्पसाधनम्, अङ्गारवीं पृच्छति- अहं कथं गृहीतः, सा साधुवचनं कथयति, स तस्य पार्वंगतः, वन्दे नैमित्तिकक्षपणकमिति, स उपयुक्तो यावत् प्रव्रज्यां : चेटाः स्मृताः। चन्द्रयशसः सुजातस्य धर्मघोषस्य वारत्रकस्य सर्वेषां संवेगेन योगाः संगृहीता भवन्ति, केचित्तु सुरवरं यावत् मृगापतिः प्रव्रजिता (एषः) परम्परकः * एनमपि कथयन्ति / संवेग इति गतम्, इदानीं प्रणिधिरिति, प्रणिधिर्माया, सा द्विविधा- द्रव्यप्रणिधिश्च भावप्रणिधिश्च द्रव्यप्रणिधाबुदाहरणगाथा-0 भृगुकच्छे नगरे नभोवाहनो राजा कोशसमृद्धः, इतश्च प्रतिष्ठाने शालवाहनो राजा बलसमृद्धः, स नभोवाहनं रुणद्धि, स कोशसमृद्धो यो हस्तं वा शीर्षं वाऽऽनयति तस्मै शतसहस्रद्रव्यं ददाति, तदा तेन नभोवाहनमनुष्या दिवसे 2 मारयन्ति, शालवाहनमनुष्या अपि कांश्चनापि मारयित्वाऽऽनयन्ति, स तेभ्यः किञ्चिदपि न ददाति, स क्षीणजनः प्रतियाति,8॥१२५९ // नंष्ट्वा पुनरपि द्वितीयवर्षे आयाति, तत्रापि तथैव नश्यति, एवं कालो व्रजति, अन्यदाऽमात्यो भणति मामपराध्य निर्विषयमाज्ञपयत -