SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1260 // माणुसगाणि यबंधाहि, तेण तहेव कयं, सोवि निग्गंतूण गुगुलभारंगहाय भरुयच्छमागओ, एगत्थ देवउले अच्छइ, सामंतरज्जेसु फुटुं- सालवाहणेणं अमच्चो निच्छूढो, भरुयच्छे णाओ, केणति पुच्छिओ को सोत्ति, भणइ- गुग्गुलभगवं नाम अहंति, जेहिं णाओ ताण कहेइ जेण विहाणेण निच्छूढो, अहा लहु से गणत्ति, पच्छा नहवाहणेण सुयं, मणुस्सा विसज्जिया नेच्छा कुमारामच्चत्तणस्स गंधंपि सोउं, सो य राया सयं आगओ, ठविओ अमच्चो, वीसंभं जाणिऊण भणइ-पुण्णेण रज्जं लब्भइ, पुणोवि अण्णस्स जम्मस्स पत्थयणं करेहि, ताहे देवकुलाणि थूभतलागवावीण खणावणादिएहिं दव्वं खइयं, सालवाहणो आवाहिओ, पुणोवि ताविज्जइ, अमच्चं भणइ-तुमं पंडिओर्ति, सो भणइ-घडामि अंतेउरियाण आभरणेणंति, पुणो. गओ पइट्ठाणंति, पच्छा पुणो संतेउरिओ णिव्वाहेइ, तम्मि णिट्ठिए सालवाहणो आवाहिओ, नत्थि दायव्वं, सो विणट्ठो, नटुं नयरंपि गहियं, एसा दव्वपणिही भावपणिहीए उदाहरणं- भरुयच्छे जिणदेवो नाम आयरिओ, भदंतमित्तो कुणालो य तच्चण्णिया दोवि भायरो वाई, तेहिं पडहओ निक्कालिओ, जिणदेवो चेइयवंदगो गओ सुणेइ, वारिओ, राउले वादो मनुष्यांश्च बधान, तेन तथैव कृतम्, सोऽपि निर्गत्य गुग्गुलभारं गृहीत्वा भृगुकच्छमागतः, एकत्र देवकुले तिष्ठति, सामन्तराजेषु वित्तं- शालवाहनेनामात्यो / निष्काशितः, भृगुकच्छे ज्ञातः, केनचित् पृष्टः, कः स इति, भणति- गुग्गुलभगवान् नामाहमिति, यैतिस्तान् कथयति येन विधिना निष्काशितः, यथा लघु(अपराध)ते है गणयन्ति, पश्चान्नभोवाहनेन श्रुतम्, मनुष्या विसृष्टा नेच्छति कुमारामात्यगन्धमपि श्रोतुम्, स च राजा स्वयमागतः, स्थापितोऽमात्यः, विश्रम्भं ज्ञात्वा भणति- पुण्येन 8 राज्यं लभ्यते, पुनरप्यन्यस्य जन्मनः पथ्यदनं कुरु, तदा देवकुलानि स्तूपतटाकवापीनां खाननादिभिः सर्वं द्रव्यं खादितम्, शालवाहन आहूतः, पुनरपि ताप्यते, अमात्य भणति- त्वं पण्डितोऽसि, स भणति- घटयाम्यन्तःपुरिकाणामाभरणानि, पुनर्गतः प्रतिष्ठानमिति, पश्चात् पुनः सान्तःपुरिको निर्वाहयति, तस्मिन्निष्ठिते शालवाहन आहूतः, नास्ति दातव्यम्, स विनष्टः, नष्टं नगरमपि गृहीतम्, एषा द्रव्यप्रणिधिः। भावप्रणिधाबुदाहरणं- भृगुकच्छे जिनदेवो नामाचार्यः, भदन्तमित्रः कुणालश्च तवनिकौ द्वावपि भ्रातरौ वादिनौ, ताभ्यां पटहको निष्काशितः, जिनदेवः चैत्यवन्दनार्थं गतः शृणोति, वारितः, राजकुले वादो सालिवाहणो। * खडिमोत्ति / 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्गहाः। नियुक्तिः 1304 द्रव्यप्रणिधौ गुग्गुलः। भावप्रणिधौ भदन्तमित्रकुणालौ। // 1260 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy