________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1261 // जाओ, पराजिया दोवि, पच्छा ते विचिंतेइ- विणा एएसिं सिद्धतेण न तीरइ एएसिं उत्तरं दाउं, पच्छा माइठाणेण ताण मूले 4. चतुर्थपव्वइया, विभासा गोविन्दवत्, पच्छा पढंताण उवगयं, भावओ पडिवन्ना, साहू जाया, एसा भावपणिहित्ति / पणि-हित्ति मध्ययनम् प्रतिक्रमणं, गयं 18 / जहा इयाणिं सुविहित्ति, सुविहीए जोगा संगहिया, विधिरनुज्ञा विधी जस्स इट्ठा, शोभनो विधिः सुविधिः, 4.4 योगतत्रोदाहरणं जहा सामाइयनिज्जुत्तीए अणुकंपाए अक्खाणगं सङ्ग्रहाः। नि०- बारवई वेयरणी धन्नंतरि भविय अभविए विज्जे। कहणा य पुच्छियंमि य गइनिइसे य संबोही // 1305 // नियुक्तिः 1305-06 नि०- सो वानरजूहवई कंतारे सुविहियाणुकंपाए। भासुरवरबोंदिधरो देवो वेमाणिओ जाओ (847) // 1306 // सुविधौ जाव साहू साहरिओ साहूण समीवं / सुविहित्ति गयं 19 / इयाणिं संवरेत्ति, संवरेण जोगा संगहिजंति, तत्थ पडिवक्खेणं वैतरणिः / उदाहरणगाहा नियुक्तिः |1307 नि०-वाणारसीय कोटे पासे गोवालभद्दसेणे य।नंदसिरी पउमसिरी रायगिहे सेणिए वीरो॥१३०७॥ संवरे कथानकादवसेया, तच्चेदं-रायगिहे सेणिएण वद्धमाणसामी पुच्छिओ, एगा देवी णट्टविहिं उवदंसेत्ता गया का एसा?, नन्दश्रीः। सामी भणइ- वाणारसीए भद्दसेणो जुन्नसेट्ठी, तस्स भज्जा नंदा, तीए धूया नंदसिरी वरगविवज्जिया, तत्थ कोट्ठए चेइए जातः, पराजितौ द्वावपि, पश्चात्तौ विचिन्तयतः- विनैतेषां सिद्धान्तेन न एतेषामुत्तरं दातुं शक्यते, पश्चात् मातृस्थानेन तेषां पार्श्वे प्रव्रजितौ, विभाषा पश्चात् पठतोरुपगतम्, भावतः प्रतिपन्नौ, साधू जातौ, एषा भावप्रणिधिरिति / प्रणिधिरिति गतम्, इदानीं सुविधिरिति, सुविधिना योगाः संगृह्यन्ते, विधिर्यथा यस्येष्टः, यथा सामायिकनियुक्तौ8 अनुकम्पायामाख्यानक-10द्वारवती वैतरणिः धन्वन्तरिव्योऽभव्यश्च वैद्यौ। कथनं च पृष्टे च गतिनिर्देशश्च संबोधिः॥१॥ स वानरयूथपतिः कान्तारे सुविहितानुकम्पया। भासुरवरबोन्दीधरो देवो वैमानिको जातः / / 2 // यावत् साधुः संहृतः साधूनां समीपं सुविधिरिति गतम् / इदानीं संवर इति, संवरेण योगाः संगृह्यन्ते, तत्र प्रतिपक्षणोदाहरणगाथा। 0 राजगृहे श्रेणिकेन वर्धमानस्वामी पृष्टः, एका देवी नृत्यविधिमुपदयं गता कैषा?, स्वामी भणति- वाराणस्यां भद्रसेनो जीर्णश्रेष्ठी, तस्य 8 भार्या नन्दा, तस्या दुहिता नन्दश्रीरिति, वरविवर्जिता तत्र कोष्ठके चैत्ये - // 1261 //