SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1257 // गुणाः॥१॥अथवा-विषमसमैर्विषमसमाः,विषमैर्विषमाः समै:समाचाराः। करचरणकर्णनासिकदन्तोष्ठनिरीक्षणैः पुरुषाः॥ 4. चतुर्थ२॥ पच्छा सो य निव्वेयमावण्णो सच्चं मए भोगलोभेण विणासिओत्ति निग्गओ, हिंडतो रायगिहे णयरे थेराणं अंतिए मध्ययनम् प्रतिक्रमणं, पव्वइओ, विहरंतो बहुस्सुओ वारत्तपुरं गओ, तत्थ अभयसेणो राया, वारत्तओ अमच्चो, भिक्खं हिंडतो वरत्तगस्स घरं गओ 4.4 योगधम्मघोसो, तत्थ महुघयसंजुत्तं पायसथालं नीणीयं, तओ बिंदू पडिओ, सो पारिसाडित्ति निच्छइ, वारत्तओ ओलोयणगओ पेच्छइ, किं मन्ने नेच्छइ?, एवं चिंतेइ जाव (ताव) तत्थ मच्छिया उलीणा, ताओ घरकोइलिया पेच्छइ, तंपि सरडो, नियुक्तिः |1303 सरडंपि मज्जारो, तंपि पच्चंतियसुणओ, तंपि वत्थव्वगसुणओ, ते दोवि भंडणं लग्गा, सुणयसामी उवट्ठिया, भंडणं जायं, संवेगे मारामारी, बाहिं निग्गया पाहुणगा बलं पिंडेत्ता आगया, महासमरसंघाओ जाओ, पच्छा वारत्तगो चिंतेइ- एएण कारणेण वारत्रकर्षिः। भगवं नेच्छइत्ति, सोहणं अज्झवसाणं उवगओ, जाई संभरिया, संबुद्धो, देवयाए भंडगं उवणीयं, सो वारत्तरिसी विहरतो सुसुमारपुरंगओ, तत्थ धुंधुमारो राया, तस्स अंगारवईधूया, साविया, तत्थ परिवायगा उवागया, वाए पराजिया, पदोसमावन्नाल पश्चात् स च निर्वेदमापन्नः सत्यं मया भोगलोभेन विनाशित इति निर्गतः, हिण्डमानो राजगृहे नगरे स्थविराणामन्तिके प्रव्रजितः, बिहरन् बहुश्रुतो वारत्रकपुरं गतः, | तत्राभयसेनो राजा, वारत्रकोऽमात्यः, भिक्षां हिण्डमानो वारत्रकस्य गृहं गतो धर्मघोषः, तत्र घृतमधुसंयुक्तं पायसस्थालमानीतम्, ततो बिन्दुः पतितः, स परिशाटिरिति नेच्छति, वारत्रकोऽवलोकनगतः पश्यति, किं मन्ये नेच्छति, एवं यावचिन्तयति तावत्तत्र मक्षिक आगताः ततो(ताः) गृहकोकिला तामपि सरटः सरटमपि मार्जारस्तमपि4 प्रत्यन्तिकः श्वा तमपि वास्तव्यः श्वा, तौ द्वावपि भण्डयितुं लग्नौ, श्वस्वामिनावुपस्थितौ, युद्धं जातम्, दण्डादण्ड्यादि, बहिर्निर्गताः प्राघूर्णकाः बलं पिण्डयित्वा आगताः, महासमरसंघातो जातः, पश्चाद्वारत्रकश्चिन्तयति- एतेन कारणेन भगवान्नैषीदिति, शोभनमध्यवसानमुपगतः, जातिः स्मृता, संबुद्धः, देवतयोपकरणमुपनीतम्, // 1257 // 8स वारत्रकऋषिर्विहरन् शिशुमारपुरं गतः, तत्र धुन्धुमारो राजा, तस्याङ्गारवती दुहिता, श्राविका, तत्र परिव्राजिका आगता, वादे (तया) पराजिता, तस्याः प्रद्वेषमापन्ना
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy