SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1256 // विणासेमित्ति उस्सारित्ता सव्वं परिकहेइ, लेहं च दरिसेइ, तेण सुजाएण भण्णइ-जंजाणसि तं करेइ, तेण भणियं- तुमन 4. चतुर्थमारेमित्ति, नवरं पच्छण्णं अच्छाहि, तेण चंदजसा भगिणी दिण्णा, सा य तज्जाइणी तीए सह अच्छइ, परिभोगदोसेण तं मध्ययनम् प्रतिक्रमणं, वट्टइ सुजायस्स ईसि संकंतं,सावि तेण साविया कया, चिंतेइ-मम कएण एसोविणट्ठोत्ति संवेगमावण्णा भत्तं पच्चक्खाइ, 4.4 योगतेणं चेव निजामिया, देवो जाओ, ओहिं पउंजइ, दट्ठणागओ, वंदित्ता भणइ-किं करेमि?, सोवि संवेगमावण्णो चिंतेइ- सङ्ग्रहाः। जहा अम्मापियरो पेच्छिज्जामि तो पव्वयामि, तेण देवेण सिला विउव्विया नगरस्सुवरिं, नागरा राया य धूवपडिग्गहहत्था नियुक्तिः |1303 पायवडिया विण्णवेंति, देवो तासेइ- हा! दासत्ति सुजाओ समणोवासओ अमच्चेण अकज्जे दूसिओ, अन्ज भे चूरेमि, तो संवेगे नवरि मुयामि जइतं आणेह पसादेह णं, कहिं?, सो भणइ-एस उजाणे, सणायरो राया निग्गओ खामिओ, अम्मापियरो वारत्रकर्षिः। रायाणंच आपुच्छित्ता पव्वइओ, अम्मापियरोवि अणुपव्वइयाणि, ताणि सिद्धाणि, सोऽविधम्मघोसो निव्विसओ आणत्तो जेणं तस्स गुणा लोए पयरंति, यथा नेत्रे तथा शीलं, यथा नासा तथाऽऽर्जवम् / यथा रूपं तथा वित्तं, यथा शीलं तथा - विनाशयामीति?, उत्सार्य सर्वं परिकथयति, लेखं च दर्शयति, तेन सुजातेन भण्यते- यज्जानासि तत् कुरु, तेन भणितं- त्वां न मारयामीति, नवरं प्रच्छन्नं तिष्ठ, तेन चन्द्रयशा भगिनी दत्ता, सा च तज्जातीया (त्वग्दोषदुष्टा) तया सह तिष्ठति, परिभोगदोषेण तत् वर्त्तते सुजातस्येषत् संक्रान्तम्, साऽपि तेन श्राविकीकृता, चिन्तयति मम 8 कृतेनैष विनष्ट इति संवेगमापन्ना भक्तं प्रत्याख्याति, तेनैव निर्यामिता, देवो जातः, अवधिं प्रयुणक्ति, दृष्ट्वा आगतः, वन्दित्वा भणति- किं करोमि?, सोऽपि संवेगमापन्नश्चिन्तयति- यथा मातापितरौ प्रेक्षेयं तदा प्रव्रजेयम्, तेन देवेन शिला विकुर्विता नगरस्योपरि, नागरा राजा च धूपप्रतिग्रहहस्ताः पादपतिता विज्ञपयन्ति, देवस्त्रासयतिहा दासा इति, सुजातः श्रमणोपासकोऽमात्येनाकार्ये दूषितः, अद्य भवतश्रयामि, तर्हि परं मुञ्चामि यदि तमानयत प्रसादयतैनम्, क्व?, स भणति- एष उद्याने, सनागरो राजा निर्गतः क्षामितः, मातापितरौ राजानं चापृच्छय प्रव्रजितः, मातापितरावपि अनुप्रव्रजितौ, ते सिद्धाः। सोऽपि धर्मघोषो निर्विषय आज्ञप्तो येन तस्य गुणा लोके प्रचरन्ति, .
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy