Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्ति भाष्य श्रीहारिक वृत्तियुतम् भाग-३ // 1262 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्कहाः। नियुक्तिः 1308 आत्मदोषोपसंहारे जिनदेवः। पासस्सामी समोसढो, नंदसिरी पव्वइया, गोवालीए सिस्सिणिया दिण्णा, पुव्वं उग्गेण विहरित्ता पच्छा ओसन्ना जाया, हत्थे पाए धोवेइ, जहा दोवती विभासा, वारिजंती उठेऊणं विभत्ताए वसहीते ठिया, तस्स ठाणस्स अणालोइयपडिक्वंता चुल्लहिमवंते पउमदहे सिरीजाया देवगणिया,एतीए संवरोन कओ,पडिवक्खो सोन कायव्वो,अण्णे भणंति-हत्थिणियारूवेण वाउक्काएइ, ताहे सेणिएण पुच्छिओ, संवरेत्ति गयं 20 / इयाणिं अत्तदोसोवसंहारे त्ति अत्तदोसोवसंहारो कायव्वो, जइ किंचि कहामि तो दुगुणो बंधो होहिति, तत्थ उदाहरणगाहा नि०- बारवइ अरहमित्ते अणुद्धरी चेव तहय जिणदेवो / रोगस्स य उप्पत्ती पडिसेहो अत्तसंहारो॥१३०८ // कथानकादवसेया, तच्चेदं- बारवतीए अरहमित्तो सेट्ठी, अणुद्धरी भज्जा, सावयाणि, जिणदेवो पुत्तो, तस्स रोगा उप्पण्णा, न तीरइ तिगिंच्छिउं, वेजो भणइ-मंसं खाहि, नेच्छइ, सयणपरियणो अम्मापियरो य पुत्तणेहेणाणुजाणंति, निब्बंधेवि कहं सुचिरं रक्खियं वयं भंजामि, उक्तं च-वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसञ्चितं व्रतम् अत्तदोसोवसंहारो कओ, मरामित्ति सव्वंसावजं पच्चक्खायं, कहवि कम्मक्खओवसमेणं पउणो, तहावि पच्चक्खायंचेव, पव्वजं कयाइओ, सुहज्झव पार्श्वस्वामी समवसृतः, नन्दश्रीः प्रव्रजिता, गोपाल्यै शिष्या दत्ता, पूर्वमुग्रेण विहृत्य पश्चादवसन्ना जाता, हस्तौ पादौ प्रक्षालयति, यथा द्रौपदी विभाषा, वार्यमाणोत्थाय विभक्तायां वसतौ स्थिता, तस्य स्थानस्यानालोचितप्रतिक्रान्ता क्षुल्लकहिमवति पाहदे श्रीर्जाता देवगणिका, एतया संवरो न कृतः, प्रतिपक्षः स न कर्त्तव्यः, अन्ये भणन्ति- हस्तिनीरूपेण वातमुद्रिति, (रावान् करोति), तदा श्रेणिकेन पृष्टः, संवर इति गतम्, इदानीमात्मदोषोपसंहारेति आत्मदोषोपसंहारः कर्त्तव्यः, यदि किञ्चित् & करिष्यामि तर्हि द्विगुणो बन्धो भविष्यतीति, तत्रोदाहरणगाथा-10द्वारवत्या अर्हमित्रः श्रेष्ठी, अनुद्धरी भार्या, श्रावको, जिनदेवः पुत्रः, तस्य रोगा उत्पन्नाः, न शक्यन्ते चिकित्सितुम्, वैद्यो भणति- मांसं खादय, नेच्छति, स्वजनपरिजनो मातापितरौ च पुत्रनेहेनानुजानन्ति, निर्बन्धेऽपि कथं सुचिरं रक्षितं व्रतं भनज्मि, आत्मदोषोपसंहारः कृतः, म्रिय इति सर्व सावा प्रत्याख्यातम्, कथमपि कर्मक्षयोपशमेन प्रगुणः तथापि प्रत्याख्यातमेव, प्रव्रज्यां कृतवान्, शुभाध्य--२ // 1262 //

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508